A 490-32 Ācārādarśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 490/32
Title: Ācārādarśa
Dimensions: 23.9 x 7.9 cm x 127 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 4/642
Remarks:


Reel No. A 490/32

Inventory No. 133

Title Ācārādarśa

Remarks

Author Mahāmahopādhyāya Datta

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 23.9 x 7.9 cm

Binding Hole(s)

Folios 127

Lines per Folio

Foliation figures in the middle of the right-hand margins of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/642

Manuscript Features

Excerpts

«Beginning»

❖ oṃ namaḥ kṛṣṇāya ||

ābhīradārakamudañcitakiṅkiṇīkam

ātāmrapāṇicaraṇaṃ puruṣaṃ purāṇaṃ |

mañjīramañjumaruṇādharamambujājṣaa

advaitacihnmayam anādim anantam īḍe ||

ahorātrāśrito dharmma iha vājasaneyinī |

nibadhyante nibandho yo dharmmaśāstranibandhṛbhiḥ | (fol. 1v1–3)


«End»

yathā pañcagavadhana ityādau ||

nahy atra prāgudakaśabdārthayor abhedaḥ saṃbhavati | dṛṣṭāṃte tu bṛhadrathaṃtarasāmnor vikalpasya dvaṃdvagarbhabahuvrīhisaṃbhavena codakānugahabalena ca lābhād vaiṣamyaṃ | athātra vāgritibhinnaṃ padam | uktena digbahuvrīhiṇaikapadatve vaiyyākaraṇamatānusāriṇā mukhyavṛttyupagamena nirvāhepi mīmāṃsakamate samāse ʼtiriktaśakter abhāvo na prāgudaṅmukhaśabdeneśānadigabhimukhapratipādane lakṣaṇadoṣa iti cen na | ataś ca daṃḍiśabdena saṃbaṃ (fol. 127v7–10)


«Colophon»

Microfilm Details

Reel No. A 490/32

Date of Filming 02-03-1973

Exposures 132

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 12-10-2012

Bibliography