A 490-33 Ācārādarśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 490/33
Title: Ācārādarśa
Dimensions: 25 x 11.3 cm x 87 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 2/70
Remarks:


Reel No. A 490/33

Inventory No. 132

Title Ācārādarśa

Remarks

Author Mahāmahopādhyāya Datta

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 11.3 cm

Binding Hole(s)

Folios 87

Lines per Folio

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ā. da. and in the lower right-hand margin under the word śrīḥ

Scribe Ravinātha Śarman

Date of Copying ŚS 1750

Place of Copying Kathmandu

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/70

Manuscript Features

Excerpts

«Beginning»

❖ śrīgaṇeśāya namaḥ || ||

dīkṣitoraṇyayajñeṣu vibudhānandadāyiṣu ||

harir abdhisutāvakrasomapītiḥ punātu vaḥ || 1 ||

ahorātrāśrito dharma iha vājasaneyinām ||

nibadhyate nibandho yo dharmaśāstranibaṃdhṛbhiḥ || 2 ||

tatra manuḥ ||

brāhme muhūrtte budhyeta dharmārthau cānucintayet ||

kāyakleśāś ca tanmūlān vedatatvārtham eva ca || 3 || (fol. 1v1–4)


«End»

nopeyād garbhiṇīṃ nārīn dīrghamāyurjījiviṣuḥ ||

vaśiṣṭhaḥ || api ca || kāṭhake pravacane vijñāyate || adya śvo vā vijaniṣyamāṇāḥ patibhiḥ saha śayīrann iti strīṇām indradatto vara iti || ||

samūlavacanābhogo mīmāṃsānyāyanirmalaḥ ||

śrīdattena satām eṣa ācāre darpaṇaḥ kṛtaḥ || 1 ||

duruktam api sūktaṃ me manvādivaca⌠⌠nā⌡⌡śritam ||

api carmodakaṃ tīrthasalilāṃtargataṃ śuciḥ || 2 || (fol. 87r1–5)


«Colophon»

iti mahāmahopādhyāyaśrīdattakṛta ācārādarśaḥ samāptaḥ || ||

khabāṇarṣidharāsaṃmite caitrake sitadale somavāsare tṛtīyāyāṃ tithau likhitam idaṃ ravināthaśarmaṇā nepālapradeśe śubham astu || || śrīman mahāgaṇādhipataye namaḥ || || (fol. 87r5–7)

Microfilm Details

Reel No. A 490/33

Date of Filming 02-03-1973

Exposures 90

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 12-10-2012

Bibliography