A 5-2 to A 6-1 Harivaṃśa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 5/2
Title: Harivaṃśa
Dimensions: 53 x 12.5 cm x 302 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/903
Remarks: cotninues to A 6/1; A 314/3

Reel No. A 5/2-6/1

Inventory No. 23506

Title Harivaṃśapurāṇa

Remarks assigned to the Mahābhārata

Author Vyāsa

Subject Purāṇa / Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 53 x 12 cm

Folios 302

Lines per Folio 10

Foliation figures in right margin of the verso

Scribe Ratnākara

Date of Copying NS 804 mārggaśudi 5

King Jitāmitramalla

Owner of MS NAK

Place of Deposit NAK

Accession No. 1-903

Used for edition No

Manuscript Features

Excerpts

Beginning

oṃ namo nārāyaṇāya ||

nārāyaṇan namaskṛtya naraṃ caiva narottamaṃ |

devīṃ sarasutīṃ (!) caiva tato jayam udīrayet ||

pitāmahādyaṃ pravadanti ṣaṣṭhaṃ maharṣim akṣayyavibhūtiyuktaṃ |

nārāyaṇasyāṃśajam ekaputraṃ dvaipāyaṇaṃ vedamahānidhānaṃ || (fol. 1r)

Sub-colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe ādisargaḥ || (fol. 2v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe || (fol. 4r)

iti khileṣu harivaṃśe marutotpattiḥ || (fol. 7r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pṛthūpākhyāne || (fol. 7v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pṛthūpākhyāne || (fol. 8v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pṛthūpākhyāne || (fol. 10r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe || (fol. 11r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe manvantarākhyānaṃ samāptaṃ || (fol. 12r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe || (fol. 13v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe dhuṃdhuvadhaḥ || (fol. 15v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe śaṃkucarite || (fol. 16r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe śaṃkucarite || (fol. 17r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe || (fol. 17v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe ādityavaṃśānukīrtanaṃ nāma || (fol. 18v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pitṛkalpe || (fol. 19v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pitṛkalpe || (fol. 20v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pitṛkalpe || (fol. 23r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pitṛkalpe caṭakākhyānaṃ || (fol. 26r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pitṛkalpe || (fol. 27r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pitṛkalpe || (fol. 27v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pitṛkalpaḥ samāptaḥ || (fol. 28v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe somotpattiḥ || (fol. 29v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe ailotpattiḥ || (fol. 30v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe || (fol. 32r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe śukracyavanapratiṣṭhā || (fol. 32v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe kṣatravṛddhaprasavaḥ || (fol. 34v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe yayāticaritaṃ || (fol. 35v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe kakṣeyu(!)vaṃśānukīrttanaṃ || (fol. 37r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe puruvaṃśānukīrttanaṃ || (fol. 39v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe kakṣeyu(!)vaṃśānukīrttanaṃ || (fol. 37r)

iti śrīharivaṃśe kārttavīryyārjunajanmaṃ (!) nāma || (fol. 40v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe māthure || (fol. 41r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vṛṣṇivaṃśānucaritaṃ || (fol. 41v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe kṛṣṇajanmānukīrttanaṃ || (fol. 42r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe kakṣeyu(!)vaṃśānukīrttanaṃ || (fol. 37r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe jyāsadyasṛṣṭiḥ(!) || (fol. 42v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe || (fol. 43r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe syamantakopākhyānaṃ || (fol. 44v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe || (fol. 45v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe āścaryapraśne || (fol. 46v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe prādurbbhāvasaṃgrahaḥ || (fol. 50v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe tārakāmaye || (fol. 51r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe tārakāmaye || (fol. 52r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe tārakāmaye || (fol. 53r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe aurvvāgnisaṃbhavaḥ || (fol. 54v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe kālanemivikramaḥ || (fol. 55v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe tārakāmaye || (fol. 57r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe kālanemivadhaḥ samāptaḥ || (fol. 58v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe brahmalokavarṇanaṃ || (fol. 59v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe viṣṇuḥprabodhanaṃ (!) nāma || (fol. 60v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pitāmahavākyaṃ || (fol. 61r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pṛthivīvākyaṃ || (fol. 62r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pitāmahavākyaṃ || (fol. 64r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe nāradavākyaṃ || (fol. 65v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pitāmahavākyaṃ nāma || (fol. 66v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe nāradāgamanaṃ nāma || (fol. 67v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe nidrāsaṃvidhānaṃ nāma || (fol. 68v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe svapnagarbbhavidhāne āryyastavaḥ || (fol. 69r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe kṛśṇotpattir nāma || (fol. 70v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe govrajagamanaṃ || (fol. 71r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe śakaṭabhaṃgo nāma || (fol. 71v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pūtanāvadhaḥ || (fol. 72r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe jamalārjuna(!)bhaṃgo nāma || (fol. 72v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vṛkadarśanaṃ nāma || (fol. 73v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vṛndāvanapraveśan nāma || (fol. 74r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe bālacarite prāvṛḍvarṇṇanaṃ nāma || (fol. 75r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe yamunāhradavarṇṇanaṃ nāma || (fol. 76v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe kāliyadamanan nāma || (fol. 77v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe dhenukavadhaḥ || (fol. 78r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pralambavadhaḥ || (fol. 79r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe bālacarite || (fol. 79v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe śaradvarṇṇanaṃ nāma || (fol. 80v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe giriyajñapravarttanaṃ nāma || (fol. 81r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe śaradvarṇṇanaṃ nāma || (fol. 80v)

iti śrīharivaṃśe govardhanadhāraṇaṃ nāma || (fol. 82v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe govindābhiṣekaḥ || (fol. 84v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe harisaṃkrīḍanaṃ nāma || (fol. 85v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe ariṣṭavadho nāma || (fol. 86r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe akrūraprasthāpanaṃ nāma || (fol. 88r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe aṃdhakavākyaṃ || (fol. 89r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe keśivadho nāma || (fol. 90v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe akrūrāgamanaṃ nāma || (fol. 91r-v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe nāgalokadarśanaṃ nāma || (fol. 92v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe dhanurbhaṅgo nāma || (fol. 94r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe kaṃsavākyaṃ || (fol. 96v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe kuvalayāpīḍavadhaḥ || (fol. 97v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe kaṃsavadhaḥ || (fol. 99v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe kaṃsamātṛvilāpaḥ || (fol. 100v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe ugrasenābhiṣekaḥ || (fol. 102r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe kṛṣṇapratyāgamanaṃ || (fol. 103r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe mathuroparodhaḥ || (fol. 103v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe mathuropadhe || (fol. 105v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe jarāsaṃdhāpayānaṃ nāma || (fol. 106v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vikadruvākye || (fol. 108r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vikadruvākyaṃ nāma || (fol. 109v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe rāmavākyaṃ || (fol. 111r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe gomanthārohaṇaṃ || (fol. 112v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe jarāsaṃdhābhigamanaṃ nāma || (fol. 113v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe gomantadāhaḥ (!) || (fol. 115v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe karavīrapurābhigamanaṃ || (fol. 117v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe śṛgālavadho nāma || (fol. 118v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe mathurāpratyāgamanaṃ nāma || (fol. 119r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe yamunākarṣaṇaṃ nāma || (fol. 120v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe mantrodāharaṇaṃ nāma || (fol. 121r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe rukmiṇīsvayamvare || (fol. 121v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe rukmiṇīsvayamvare || (fol. 122r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe rukmiṇīsvayamvare || (fol. 124r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe rukmiṇīsvayamvare kṛṣṇābhiṣekaḥ || (fol. 127v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe rukmiṇīsvayamvare || (fol. 128v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe kālayavanavākyaṃ || (fol. 130v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe mantrodāharaṇaṃ || (fol. 132v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe dvāravatīprayāṇaṃ || (fol. 133r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe kālayavanavadhaḥ || (fol. 134v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe dvāravatīnirmmāṇaṃ || (fol. 136r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe rukmiṇīharaṇe || (fol. 138r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe rukmivadhaḥ || (fol. 140r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe baladevāhnikaṃ || (fol. 142r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe baladevamāhātmyaṃ || (fol. 142v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe || (fol. 143r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe narakavadhaḥ || (fol. 145r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe narakavadhaḥ || (fol. 146v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pārijātaharaṇe || (fol. 147v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pārijātaharaṇe || (fol. 149r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pārijātaharaṇe || (fol. 150v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pārijātaharaṇe || (fol. 151r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pārijātaharaṇe || (fol. 153r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pārijātaharaṇe || (fol. 154r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pārijātaharaṇe || (fol. 155r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pārijātaharaṇe || (fol. 156v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pārijātaharaṇe || (fol. 158v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pārijātaharaṇe || (fol. 160r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pārijātaharaṇe || (fol. 161v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pārijātaharaṇe || (fol. 162r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pārijātaharaṇe || (fol. 162v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe upavāsavidhiḥ || (fol. 163v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pārijātaharaṇe || (fol. 165r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pārijātaharaṇaṃ umāvrataṃ samāptaṃ || (fol. 167r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe khaṭpuravadhe || (fol. 168v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe khaṭpuravadhe || (fol. 169r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe ṣaṭpuravadhe || (fol. 170v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe khaṭpuravadhaḥ samāptaḥ || (fol. 172r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe ‘ndhakavadhe || (fol. 173v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe ‘ndhakavadhaḥ samāptaḥ || (fol. 174r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe bhānumatīharaṇe || (fol. 176r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe bhānumatīharaṇe vāsudevajalakrīḍā || (fol. 178r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vajranābhapradyumnottare || (fol. 181r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vajranābhapradyumnottare || (fol. 182v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vajranābhapradyumnottare || (fol. 183v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vajranābhapradyumnottare || (fol. 184v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vajranābhapradyumnottare || (fol. 185v-186r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vajranābhapradyumnottare || (fol. 187r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vajranābhavadhaḥ samāptaḥ || (fol. 188r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe dvāravatīviśeṣanirmmāṇaṃ || (fol. 189v)

iti harivaṃśe dvārakāpraveśaḥ || (fol. 190r)

iti harivaṃśe sabhāpraveśaḥ || (fol. 190v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe nāradavākyaṃ || (fol. 192r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe nāradavākyaṃ || (fol. 193r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vṛṣṇivaṃśānukīrttanaṃ || (fol. 193v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe śambaravadhe || (fol. 195r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe śambaravadhe || (fol. 196v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe śambaravadhe || (fol. 197v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe śambaravadhe || (fol. 198r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe āścaryyopākhyānaṃ || (fol. 200v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vāsudevamāhātmyaṃ || (fol. 201r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vāsudevamāhātmyaṃ || (fol. 202r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vāsudevamāhātmyaṃ || (fol. 203r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vāsudevamāhātmyaṃ || (fol. 203v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe kumbhāṇḍavākyaṃ || (fol. 205r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe citralekhāgamanaṃ || (fol. 207v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe uṣāharaṇe || (fol. 211v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe aniruddhabandhanamokṣaṇe durgāstavaḥ samāptaḥ || (fol. 213r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe bāṇayuddhe kṛṣṇaprayāṇaṃ || (fol. 215v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe agniparājayaḥ || (fol. 216r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe jvarāpakramaṇaṃ || (fol. 218r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe bāṇayuddhe || (fol. 219r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe bāṇayuddhe hariharātmakaḥ stavaḥ samāptaḥ || (fol. 220v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe bāṇayuddhe guhopayānaṃ || (fol. 221r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe bāṇayuddhe || (fol. 226v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe bhaviṣye || (fol. 228v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe bhaviṣye || (fol. 229v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe bhaviṣye || (fol. 230v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe bhaviṣye viśvāvasuvākyaṃ || (fol. 231v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe bhaviṣyaṃ samāptaṃ || (fol. 232r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pauṣkare || (fol. 232v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pauṣkare || (fol. 233r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pauṣkare || (fol. 233v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pauṣkare mārkkaṇḍeyadarśanaṃ || (fol. 235r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pauṣkare || (fol. 235v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pauṣkare || (fol. 236v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pauṣkare || (fol. 238r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pauṣkare || (fol. 239r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pauṣkare || (fol. 240v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pauṣkare || (fol. 241r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pauṣkare || (fol. 242v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pauṣkare || (fol. 243r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pauṣkare || (fol. 243v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pauṣkare || (fol. 244r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pauṣkare || (fol. 245r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pauṣkare || (fol. 245v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pauṣkare || (fol. 246v-247r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pauṣkare || (fol. 247v-248r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pauṣkare || (fol. 249v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pauṣkare || (fol. 250r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pauṣkare || (fol. 250v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pauṣkare || (fol. 251r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe pauṣkaraprādurbhāvaḥ samāptaḥ || (fol. 252v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe varāhe || (fol. 253r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vārāhe pṛthivyuddharaṇaṃ nāma || (fol. 254v)

iti khileṣu harivaṃśe vārāhe || (fol. 255v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vārāhe jagatsargaḥ || (fol. 256v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vārāhe || (fol. 257v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vārāhe || (fol. 258r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe varāhaprādurbhāvaḥ samāptaḥ || (fol. 259r-v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe nārasiṃhe || (fol. 261r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe nārasiṃhe || (fol. 261v)

iti harivaṃśe nārasiṃhe || (fol. 261v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe nārasiṃhe || (fol. 262v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe nārasiṃhe || (fol. 263r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe nārasiṃhe || (fol. 264v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe nārasiṃhe hiraṇyakaśipuvadhaḥ || (fol. 265r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe nārasiṃhaprādurbhāvaḥ samāptaḥ || (fol. 265v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vāmane || (fol. 267r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vāmane || (fol. 267v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vāmane || (fol. 270r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vāmane || (fol. 271v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vāmane || (fol. 272v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vāmane || (fol. 274r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vāmane || (fol. 277v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vāmane || (fol. 279r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vāmane || (fol. 280v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vāmane || (fol. 282v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vāmane || (fol. 284v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vāmane || (fol. 286r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vāmane || (fol. 287r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vāmane || (fol. 288r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe śakropayānaṃ || (fol. 289r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe devāsurasaṃgrāmaḥ samāptaḥ || (fol. 289v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vāmane || (fol. 290v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vāmane mahāpuruṣastavaḥ || (fol. 291v)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vāmane || (fol. 292r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vāmane || (fol. 293r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vāmane || (fol. 295r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vāmanaprādurbhāvaḥ samāptaḥ || (fol. 297r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśaparvvānukīrttanaṃ nāma || (fol. 299r)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe tripuravadhaḥ samāpto yaṃ khilasaṃjñakaharivaṃśabhaṭṭārakaḥ || (fol. 301r)

End

atha vajrapure bhūri, vicitropāyakalpanaiḥ |

vajranābhavadhāścaryyaṃ prapañcenaiva darśitaṃ ||

dvāravatyā viśeṣeṇa punarnnirmāṇakīrttanaṃ |

dvārakāyāṃ praveśaś ca, sabhāyāṃ ca praveśanaṃ ||

nāradasya ca vākyāni, vṛṣṇivaṃśānukīrttanaṃ |

śambarasya vadhaś caiva, ratyopākhyānam eva ca ||

vāsudevasya māhātmyaṃ, bāṇayuddhaṃ prapañcataḥ |

bhaviṣyaṃ pauṣkaraṃ caiva, prapañcenaiva kīrttitaṃ ||

vārāhaṃ nārasiṃhañ ca, vāmanaṃ bahuvistaraṃ |

puratrayasyāpi dāha, iti vṛttāntasaṃgrahaḥ ||

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āścaryaparvaṇi khileṣu harivaṃśe vṛttāntasaṃgrahaḥ samāptaḥ || śubham astu || oṃ namaḥ kṛṣṇāya || oṃ maheśvarāya namaḥ || oṃ brahmaṇe namaḥ || oṃ namaḥs (!) tṛpurasundaryyai || oṃ gaṇeśāya namaḥ || oṃ sarasvatyai namaḥ || [[oṃ]] vedavyāsāya namaḥ || || ❖❁❖ || ❁ || (fol. fol. 301v2–6)

Colophon

❖ śāke vedaviyadbhujaṅgamamite mārgge site bālave,
saste bhe śravaṇābhidhe śubhadine yoge ca vṛddhau tathā |
pañcamyāṃ sumater mmahīpatijitāmitrājñayā sādaraṃ,
bhūdevo harivaṃśapustakam ado ratnākaro vyālikhat || ||

Newari: samvat 804 mārgga śudi 5 thva kuhnu śrī śrī sumatijayajitāmitramalladeva-sana, harivaṃśa cocakā bhāgirāma pradhānāṅgayā belasa, saṃpūrṇṇa yāṅā vina juro || ❖ jayati nṛpaticūḍaḥ śrījitāmitramallaḥ || thya harivaṃśa māhājatnana deyakā, ana herā yāya mate va yatnapūrvvaka nani dāna yāya māla || || (fol. fol. 301v6–8)

Microfilm Details

Reel No. A 5/2-6/1

Date of Filming 28.7.70

Exposures 303

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002