A 50-10 Śuddhiratnākara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 50/10
Title: Śuddhiratnākara
Dimensions: 38 x 5.5 cm x 17 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 4/267
Remarks:


Reel No. A 50-10

Inventory No. 72099

Title Śuddhiratnākara

Remarks

Author Caṇḍeśvara Ṭhakkura (14th c.) of Mithilā

Subject Dharmaśāstra

Language Sanskrit

Text Features Compilation on Hindu law (dharma), quoting authorities and works such as Manu, Kātyāyana, Paiṭhīnasi, Śaṅkha, Likhita, the Laghuhārīta as well as the Brahmapurāṇa. The complete text comprises 34 taraṅgas or chapters.

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 38.0 x 5.5 cm

Binding Hole 1, in the centre

Folios 17

Lines per Folio 6

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 4/267

Manuscript Features

The extant folios are: 9–10; 21; 23; 28; 30; 37–38; 41–43; 48; 53–57.

Excerpts

Beginning

karoti tadā na deṣa (!) ityārgaḥ (!) | yam ahārītau jananamaraṇayor anirddaśāhe na bhavati śaucavidhir nna vipra⟪yo⟫[[.o]]jyaṃ na ca bhavati pratigrahā[[thā]]śauaṃ ⟪dvi⟫padacatuḥpadadhānyadakṣiṇā[[su viprapadam aśaucyatirikta(!)brāhmaṇaṃ paraṃ | śaṃkhalikhitau dvipade catuṣpadadhānyadakṣiṇā]]su doṣaḥ | paicīnasiḥ (!) dānapratigrah(ī)ṣv iti vikalpo hiraṇyam aśvā gāva ity adoṣaḥ vikalpo nānākalpaḥ tatra gurvvarthaṃ tasmin samagra evāhorātre pratigrahe na doṣa ity ekaḥ pakṣa○kaḥ nābhinā ucchedāc ca prāk svārtham apy adoṣa⟪ḥ⟫ ity ekaḥ pakṣaḥ | brahmapurāṇe

devāś ca pitaraś caiva putre jāte dvijanmanāṃ |
āyānti tasmāt tadahaḥ puṇyaṃ ṣaṣṭhaṃ ca sarvvadā ||
tatra dadyāt suvarṇṇañ ca bhūmiṃ gāṃ turagaṃ rathaṃ |
cchatraṃ cchāgaṃ mā○lyañ (!) ca śayanaṃ cāsanaṃ gṛhaṃ ||
jātaśrāddhe ca na dadet pakvānnaṃ brāhmaṇeṣv api |

jātaśrāddhe janmanimittaśrāddhe pakvānnaṃ siddhānnaṃ tathā

lavaṇaṃ madhu māṃsañ ca puṣpamūlaphalāni ca |
kāṣṭhaṃ loṣṭraṃ tathā parṇṇaṃ dadhi kṣīraṃ ⟪dadhi⟫ ghṛ○taṃ tathā<ref>Neither of these verses seems to be traceable in the modern editions of the Brahmapurāṇa.</ref> ||

(fol. 9r1–4)

End

tathā ca manu○ḥ |

ājyaṃ vinā yathā tailaṃ sadbhiḥ pratinidhiḥ smṛtaḥ |
tathaikādaśa putrāḥ syu (!) putrikaurasayor vvinā |

śaṅkhalikhitau

yady ekajātā bahavaḥ pṛthak kṣetrāḥ pṛthak janāḥ |
ekapiṇḍāḥ pṛthak śaucāḥ piṇḍas tv āvarttate triṣu<ref>Neither of these verses seems to be traceable in the modern editions of the Manusmṛti.</ref> |

pṛthak kṣetrāḥ ○ vijātīyamātṛjātāḥ ekapiṇḍāḥ ekaṃ piṇḍaṃ dadyuḥ na pratipuruṣaṃ piṇḍadānaṃ pṛthak śaucāḥ vijātīyamātṛsambandhena pṛthak śucayaḥ piṇḍas tv āvarttate triṣu sapiṇḍatā tripuruṣeṣu bhavatīty arthaḥ | laghuhārītaḥ sapiṇḍīkaraṇaṃ yāvat pretaśrāddhāni ṣoḍaśa | pṛthak naiva sutāḥ kuryu (!) pṛthak dravyā api kvacit | cchandogapariśiṣṭaṃ kātyāyanaḥ

pitāmahaḥ pituḥ paścāt pañcatvaṃ yadi gacchati |

(fol. 57v4–6)

Sub-colophons

iti śuddhiratnākare janmamaraṇāśaucataraṅgaḥ ||    || (fol. 10v6)

iti śuddhiratnākare garbhasrāvāśaucataraṅgaḥ ||    || (fol. 21r2)

iti śuddhiratnākare mṛtyuviśeṣāśaucataraṅgaḥ ||    || (fol. 23r1)

iti śuddhiratnākare nirharaṇādyaśaucataraṅgaḥ ||    || (fol. 30v3)

iti śuddhiratnākare nirharāditaraṅgaḥ ||    || (fol. 37r1)

iti śuddhiratnākare udakadānataraṅgaḥ ||    || (fol. 43r6)

iti śuddhiratnākare ʼsthisañcayanataraṅgaḥ ||    || (fol. 45v6–55r1)

iti śuddhiratnākare aśaucāntakṛtyataraṅgaḥ ||    || (fol. 56v2)

iti śuddhiratnākare nārāyaṇabalitaraṅgaḥ ||    || (fol. 57v3)

Microfilm Details

Reel No. A 50/10

Date of Filming 22-10-1970

Exposures 21

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 19-11-2007


<references/>