A 50-11 Dānavākyāvalī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 50/11
Title: Dānavākyāvalī
Dimensions: 34 x 5 cm x 32 folios
Material: palm-leaf
Condition: complete, damaged
Scripts: Maithili; not specified
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: LS 395
Acc No.: NAK 1/1320
Remarks:


Reel No. A 50-11

Inventory No. 16150

Title Dānavākyāvalī

Remarks

Author Hemādri (13th c.) ?

Subject Dharmaśāstra

Language Sanskrit

Text Features compilation on Hindu law (dharma) about donation (dāna)

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 34.0 x 5.0 cm

Binding Hole 1, in the centre

Folios 29 + 3

Lines per Folio 5

Foliation figures in the middle of the left-hand margin of the verso

Scribe Vāsudatta, son of Devadatta and grandson of Śrīdatta

Date of Copying LS 395

Place of Copying Raghapurāgrāma

Place of Deposit NAK

Accession No. 1/1320

Manuscript Features

Folios 1–9 are damage in the left-hand margin. Most folios are somewhat worm-eaten. There are three additional folios appended to this MS giving a list of contents.

Excerpts

Beginning

❖ oṁ gopālāya namaḥ || skandapurāṇīyadhānyadānasya || pūjādikaṃ kṛtvā kuśatrayatilajanāny ādāya a+++nimitte sarvvakāmasamanvita(tva)somalokopabhogatatva(tura)kālamartyalokī○⁅sarvvadha⁆nopetaprakṛṣṭabhogaprāptikāma etāni dhānyāni prajāpatidaivatānītyādi || dakṣiṇā ca ||    || punar ddhāna○dānasya || pūjādikaṃ kṛtvā || kuśādikañ cādāya | oṁ adyākṣayasvargaprāptiprāṇadānasamaphalaprāptyanapatitvakī○rttimanusvatṛptatvaśrīmanuvarddhanatvasarvvadā prāptyanadatvātmaita(ni)vṛttighoranarakāgamanasaṃsārasevanadurgasantaraṇabhūmipatitvavarṣaśataprajāpatilokalābhavarṣaśatamanoramabhogayuktasvargavāsakā///

(fol. 1r1–5)

End

nānāphaladā○sūryasya dāne || oṁ adya pūji[[ta]]tvamarasthānaprāptikāmanayā etāni phalāni bhagavate sūryāya mayā dattaṃ ||    || viṣṇave gṛhadā○nasya || viṣṇave nama iti triḥ sampūjya | sopakaraṇagṛhāya namaḥ | iti triḥ saṃpūjya || oṁ adya vaiśākhyāṃ ravisaṃkrāntau brāhmaṇasaṃpradānakaitajjātīyasopakaraṇagṛhadānajanyā⟪nta⟫nantaphalasvargal(fol. 29r1)okagamanakāmaṃ idaṃ sopakaraṇagṛhaṃ viṣṇudaivataṃ bhagavate viṣṇave haṃ dade ||    ||

(fol. 28v3–29r1)

Colophon

la saṃ 395 vaiśākhakṛṣṇasaptamyāṃ śukre edine nonau+grāmāvasthite raghapurāgrāmam adhivasatā narañconagrāmīṇaḥ śrī○śrīdattasya pautreṇa śrīdevadattasūnunā śrīvāsudattena liṣitaiṣā dānavākyāvalīpusthīti (!) ||

yādṛśaṃ pustakaṃ dṛṣṭa (!) tādṛśaṃ likhitaṃ ○ mayā
aśuddhaṃ yadi vā vṛttaṃ mama doṣo na vidyate ||
eṣa dharmmaghaṭo datto brahmā viṣṇuśivātmākaḥ (!) |
tasya pradānāt saphalā mama santu manorathāḥ ||

śubham astu śrīr ⟪va⟫ astu oṁ namo gaṅgādevyai na⁅maḥ⁆

(fol. 29r1–4)

Microfilm Details

Reel No. A 50/11

Date of Filming 22-10-1970

Exposures 31

Used Copy Berlin

Type of Film negative

Remarks The folios have been microfilmed in reversed order.

Catalogued by OH

Date 19-11-2007