A 50-12 Mahādānanirṇaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 50/12
Title: Mahādānanirṇaya
Dimensions: 39 x 5 cm x 98 folios
Material: palm-leaf
Condition: complete
Scripts: Newari; none
Languages: Sanskrit; Newari
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: NS 808
Acc No.: NAK 4/63
Remarks: A short summary of the 16 mahādāna-s in Newari is appended to the text.


Reel No. A 50-12+

Inventory No. 31642

Title Mahādānanirṇaya

Remarks

Author Vācaspati Miśra

Subject Dharmaśāstra

Language Sanskrit, Newari

Text Features Compilation on Hindu law (dharma) about the donation of mahādāna, i.e. “great gifts”, which are 16 in number. According the colophon, the compilation of the text has been in ŚS 1550. A short summary of the 16 mahādāna-s in Newari is appended to the text.

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 39.0 x 5.0 cm

Binding Hole 1, in the centre

Folios 94 + 3 + 1

Lines per Folio 5

Foliation figures in the middle of the right-hand margin of the verso

Scribe Gaṅgādhara ?

Date of Copying NS 808

Place of Deposit NAK

Accession No. 4/63

Manuscript Features

There are some corrections carried out by the scribe himself.
There is one additional folio appended to this MS giving a list of contents.
After the text of the Mahādānanirṇaya, there are three more folios, written by the same scribe, which seem to give a short summary of the 16 mahādāna-s in Newari.
It begins as follows:

❖ sthalādāna, yajamānatulya, lu, athavā, ḍoho || 1 ||    || hemagarbha, murajathedānakāvadayake || du aṃguli 72 || cokala aṃguli 48 || khaḍga 1 cakra 2 śakti 3 daṇḍa 4 pāśa 5 dhvaja 6 gadā 7 śūla 8 parśu (!) 9 guṭikā 10 thva te nyāyā śastra, na phoya kāvataya || ratna, yese, muru, nābhi theṃ jyā○ya, sarāi, sūryamaṇḍala, pusā jeno, daṇḍa, kamaṇḍalu, thva te luna jyāya || padmarāga, mutamāla || 2 ||

(fol. 95r1-3)

and ends thus:

marakatādimaṇisaṃdhisataya, sākharaname, sākharakhi, ghelaco, hnipoṭasacāmara, sijalavāya, pāṭavastra || 15 ||    ||
mahābhūtaghaṭa, svapalalunathaṃ, phayātatina, ghaṭadaya○ke, colā aṃgulanathaṃ, śaracchi aṅgulanakva, mahāratnataya, lunakalpavṛkṣadayake, brahmā viṣṇu, mahādeva, vāhananasahitalokapāla, varāhananapṛthvībuyakāvataya, vāhanasahitavaruṇa, gaṇeśa, veda..ja, śayyā, pādukādidayake || 16 || thva ṣōḍaśadānapikāsyaṃ tayā ||

(fol. 97r3-5)

Excerpts

Beginning

❖ oṁ namo nārāyaṇāya ||

abhinavanavanītasphītamātāmranetraṃ
vikacanalinalakṣmīsparddhisānandavaktraṃ |
hṛdayabhavanamadhye yogibhir yātanīlaṃ
navagaganatamālaśyāmalaṃ kañc⟪ā⟫ad (!) īle (!) ||
śrīvācaspatidhīraṃ saha kāritayā samāsādya |
śrībhairavendranṛpatiḥ svayaṃ mahādānanirṇṇayaṃ ta○nute ||    ||

atha mahādānāni || tatra matsyapurāṇe ||

athātaḥ saṃpravakṣyāmi mahādānānukīrttanaṃ |
dānadharma(tri)ya(t)noktaṃ viṣṇunā prabhuviṣṇunā ||
sarvvapāpakṣayakaraṃ nṛṇāṃ (!) duḥsvapnanāśanaṃ | ○
tat tu ṣoḍaśadhā proktaṃ vāsudevena bhūtale ||
puṇyaṃ pavitram āyuṣyaṃ sarvvapāpaharaṃ śubhaṃ |
pūjitaṃ devatābhiś ca brahmaviṣṇuśivādibhiḥ ||
ādyaṃ tu sarvvadānānāṃ tulāpuruṣasaṃjñitaṃ |
hiraṇyagarbha○dānaṃ ca brahmāṇḍaṃ tad anantaraṃ ||

(fol. 1v1-4)

End

bhāgadvayaṃ gurave bhāgāṣṭakaṃ ṛtvigbhyo, jāpakavarjam iti bhūpālaḥ, tasya upadeśātideśayor abhāvā○t, sarvveṣām eva mahādānānāṃ gurvvartvigbhyos (!) tadanyo pi yāvat, pratipādanaṃ, tad yājamānikapūjātaḥ prāg eva pratipādanāyam abhidhāya, tato yajamāno vedyāṃ, devatāḥ pūjayen namaskuryāc ceti, bhūpālādisakalanibaṃdhalikhanādi iti || ṣoḍaśaitānīti, atra ṣoḍaśa mahādānānām anekādhikārikatvād ekapravṛtyanupapatter nnaikaprayogasādhyatvam ṛto (!) ʼpunarāvṛtter militamahādānaṣoḍaśasādhyatvābhāve nāsya stāvakatvam iti draṣṭavyaṃ ||

śrīrūpanārāyaṇabhūmipāla, (!) tato mahādānavinirṇṇayo yaṃ |
yaśaḥ prasūnāñcitadivyatīnā,m ākalpam ākalpatu bhūpatīnāṃ || ○

(fol. 94r3-v2)

Colophon

iti mahārājādhirājaśrīmadrūpanārāyaṇānujñātamahāmaho[[pāya]]saniśrīvācaspati-viracito yaṃ mahādānanirṇṇayaḥ samāptaḥ ||    ||

ājñāṃ bhairavabhūmipālatilaka○syāvāpya yan nirmitaṃ
śrīvācaspatimiśramaithilavarair dvaitāpahaṃ pustakaṃ |
ānīyātipariśrameṇa mithilādeśād iha śrījagaj-
jyotirmallanṛpeṇa nirmalaguṇenālekhitaṃ śo○dhitaṃ ||
śāke gagaṇa(!)bāṇaśaracandre śrāvaṇasitaṣaṣṭhīśanivāre |
etad alekhi jagajjyotirnṛpavacasā viśvasiṃhagaṇakena ||
vidvān eva hi jānāti vi(dva)jjanapariśramaṃ |
na hi vaṃdhyā vijānāti gurvvīprasavavedanāṃ || ❖ ||

bhavānī sarvvadā prītir astu || śubham astu ||

❖ śrīśrīsumatijayajitāmitramalladeva sana thva pustakadayakā (banigā) śrīgaṃgādhara⟪……….⟫ || bhāgirāmaparamānayā velasa || śubham astu || samvat 808 śrāvaṇavadi 13 śubham astu || (fol. 94v2-6)

Microfilm Details

Reel No. A 50/12

Date of Filming 23-10-1970

Exposures 101

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 20-11-2007