A 50-13 Śrāddhaviveka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 50/13
Title: Śrāddhaviveka
Dimensions: 35.5 x 4.5 cm x 156 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: LS 357
Acc No.: NAK 5/715
Remarks:


Reel No. A 50-13+

Inventory No. 68442

Title Śrāddhaviveka

Remarks

Author Rudradhara

Subject Dharmaśāstra

Language Sanskrit

Text Features compilation on Hindu law (dharma) about the rites for the ancestors (pitṛ)

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 35.5 x 4.5 cm

Binding Hole 1, left of centre

Folios 156 + 5

Lines per Folio 4–6

Foliation figures in the middle of the left-hand margin of the verso

Date of Copying LS 357

Place of Deposit NAK

Accession No. 5/715

Manuscript Features

There are five more folios appended to this MS, which seem to have been written by the same scribe as the MS proper: two folios containing some Vedic mantras (exps. 162–163); a list of contents of the Śrāddhaviveka (exps. 164); as well as some short text apparently connected with the Śrāddhaviveka (exps. 165–167). The latter begins as follows:

oṁ āśuḥ śiśāno vṛṣabho na bhīmo ghanāghanaḥ ścchobhanaś (!) carṣanīnāṃ |
saṃkrandano ʼnimiṣa ekavīraḥ śataṃ senā ajayat sākam indraḥ<ref>Cf. Ṛgveda 10.103.</ref> ||
saṃkrandane nānimiṣena ⟪ti⟫[[ji]]ṣṇunā vyūtakāre na (duṣvya)vanena dhṛṣṇunā |
tandrinajayatatatsaha⟪..⟫ yudho○nara iṣuhastena vṛṣṇā<ref>Ibid. 10.104.</ref> | (fol. 1r1–2)

it ends thus:

itāḥ kuṣmāṇḍyavanacaḥ ||    ||

pitā vatsānāṃ patir aghnyānām atho pitā mahatāṃ garggavānā⟪ṃ⟫m ||
vatso jarāyu pratidhuk pīyūṣa āmikṣā ghṛtaṃ ○ tad v asya retaḥ<ref>Cf. Atharvaveda 9,4.4 (Śaunaka recension).</ref> ||
vṛṣo hi bhagavān dharmmaḥ catu(ḥ)pādaḥ prakīttitaḥ (!) |
vṛṇomi tam ahaṃ bhaktyā sa māṃ rakṣa tu sarvvataḥ<ref>Cf. Viṣṇusmṛti 86.15.</ref> ||

(venatu)vāsaṃ saduśrīdhanapate○s prasāta (!) śrāddhavivekapustakā likhitā mayaiva || yathādṛṣṭaṃ tal likhitam eva || (fol. 2v1–3)

On the back of fol. 1 there are the following verses (in mixed metre) written in Maithilī characters, possibly written by the scribe of the MS proper:

siddhiḥ ||

samīhitaṃ janma labhāmahe vayaṃ prabho na doṣas tava karmmaṇo mama | ○ ||
daṇḍī khaṇḍam itaḥ prayaccha nanu vā svāṅke gṛhāṇārbbhakaṃ
śuddhaṃ bhūtalam atra nātha bhavataḥ pṛṣṭhe palāloccayaḥ |
divāpy alūko (!) yadi nāvalokate tadāparādhaḥ katham aṃśumālinaḥ || ○ ||
dampatyor iti jalpitaṃ niśi dadā (!) cauraḥ praviṣṭo gṛhaṃ
la(bdhaṃ) karppaṭam anyatas tadupari kṣiptvā rudaṃ niśritaḥ ||

Excerpts

Beginning

❖ siddhiḥ || oṁ nārāyaṇāya ṇāya (!) ||

prasīdata (!) sa no haris strida[[śa]]vaivisīmantinī-
navīnavidhavājanavratavidhā⟪da⟫nadīkṣāguruḥ |
yadīyapadapaṅkajasmaraṇavīṇasarvvainasaḥ
punarbbhavagatāgataṃ jahati vī○tamohā budhāḥ ||
cirantanānekanibandhasiddhaḥ
susaṃpradāyānugatasphuṭārthaḥ
natvā hariṃ rudradharena (!) samyag
vitanyate śrāddhaviveka e○ṣaḥ ||

śrāddhan nāma vedabodhitapātrālambhanapūrvvakaḥ pramītadevatā kas tyāgaviśeṣaḥ | tac chrāddham iha svarūpabhedena karttavyatā○kathanamantra- nirṇṇayavihitaniṣiddhadeśakāladravyabrāhmaṇādikathanena (ca) vivicyate || tatrādau saṃkṣepataḥ ⟪….⟫ svarūpabheḥ kathyate || tatra bṛhaspatiḥ ||

nityaṃ naimittikaṃ kāmyaṃ vṛddhiśrāddhaṃ ⟪..⟫ tathaiva ca |
pārvvaṇañ cai(fol. 2r1)ti manu(nā) śrāddhaṃ pañcavidhaṃ smṛtaṃ || (fol. 1v1–2r1)

End

oṁ namas tubhyaṃ virūpākṣa namas te nekacakṣuṣe |
namaḥ pinākahastāya vajrahastāya vai namaḥ

iti paṭhet || oṁ adyāmukagotrānāṃ pitṛpitāmahaprapitāmahānām amukāmukaśarmmaṇāṃ amukagotrānāṃ (!) mātāmahapramātāmahvṛddhapramātāmahānām amukāmukāmukśarmmaṇāṃ kṛtaitan nityaśrāddhapratiṣṭhātham ekakākinīpuṇyakarajataṃ (!) candradevataṃ yathānāmagotrāya ⁅brāhmaṇāya⁆(fol. 156r1)ya dakṣināṃ dātum ahaṃ samutsṛjye (!) || iti moṭakādīnādakṣināṃ dadyāt || tataḥ savyaṃ kṛtvā oṁ devatābhya ityādi triḥ paṭhet ||

oṁ pramādāt kurvvatāṃ karmma pracyave⁅tādhvare⁆ṣu yat |
smaraṇād eva tad viṣṇoḥ saṃpūrṇṇaṃ syād i (!) śrutir

iti paṭhitvā ○ viṣṇuṃ smaret || nityaśrāddhīyam annaṃ brāhmaṇāya pratipādayet | jale vā kṣipet || (fol. 155v3–156r2)

Sub-colophons

iti śrāddhaviveka uttarakriyāparicchedaḥ caturthaḥ || (fol. 156r2)

Colophon

śrīmahāmahopādhyā○yaśrīrudradharakṛtaḥ śrāddhavivekaḥ samāpta iti || la saṃ 357 āḍhasya (!) kṛṣṇapakṣe navamasyāṃ candravāsare ………………ḥ<ref>Here some nine akṣaras have been rubbed off.</ref> śrī….kavileṣi (!) śrā○ddhavivekaḥ ādinakaveneti (!) ||

ārthaṃ likhitaṃ pustakaṃ jñeyaṃ ya(n nāśya)pradarśanaṃ
tadā ⁅śrā⁆ddhavivekas tu yatnāt paribhāvyate sadā || ❖ ||
asurama.ūni(patra)manāviḥ pīḍagaṇa(sja)mahī sa dadāha |
yasya gṛhaṃ dayitāsutam abjāgātusarobhavagocanavahniḥ ||

oṁ durgāyai namaḥ | (fol. 156r2–5)

Microfilm Details

Reel No. A 50/13

Date of Filming 23-10-1970

Exposures 168

Used Copy Berlin

Type of Film negative

Remarks fols. 78v-79r and 84v-85r have been microfilmed twice

Catalogued by OH

Date 21-11-2007


<references/>