A 50-2 Vājasaneyisaṃhitā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 50/2
Title: Vājasaneyisaṃhitā
Dimensions: 35 x 5.5 cm x 153 folios
Material: palm-leaf
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Veda
Date: NS 800
Acc No.: NAK 5/378
Remarks:


Reel No. A 50-2

Inventory No. 84573

Title Vājasaneyisaṃhitā

Remarks Mādhyandinīya recension of the Śuklayajurveda

Author

Subject Veda

Language Sanskrit

Manuscript Details

Script Devanagari, Newari

Material palm-leaf

State incomplete, slightly damaged

Size 35.0 x 5.5 cm

Binding Hole 1, rectangular, left of centre

Folios 153

Lines per Folio 4–6

Foliation figures in the bottom of the right-hand margin of the verso

Scribe Jayantarāja

Date of Copying NS 800

Donor Viśveśvara

Place of Deposit NAK

Accession No. 5/378

Manuscript Features

The MS consists of two parts, i.e. the pūrvārdha of the Vājasaneyisaṃhitā (adhy. 1–20 = fols. 1–102) and the uttarārdha (adhy. 21–40 = fols. 1–59). Fols. 12–19 of the pūrvārdha are missing. Both halves of the Saṃhitā have a foliation of their own.
The colophon of the MS, however, has been written in Newari characters, as well as some corrections and additions to the text. Some folios are somewhat worm-eaten.

Excerpts

Beginning

|| ❖ || oṁ namo vināyakāya || oṁ brahmaṇe namaḥ ||

iṣe tvorjje tvā vāyava ○ scha (!) devo vaḥ || savitā prārppayatu śreṣṭatamāya (!) karmmaṇa āpyāyadhvamaghnyā iṃdrāya bhāga (!) prajāvatīr anamīvā ayakṣmā mā vastena īśata māghaśaṁso dhruvā a○smin gopatau syāta bahvīr yajamānasya paśūn pāhi || 1 ||

vasoḥ pavitram asi ghor (!) asi (pṛ)thivy asi mātariśvino (!) gharmmo si viśvadhā asi parameṇa dhāmnā dṛ○ṁhasva mā hvārmmā te yajñapatir hvārṣīt || 2 ||

vasoḥ pavi⁅tram asi⁆ +++raṃ vasoḥ pavitram asi sahaśradhāram devas tvā savitā punātu vasoḥ pavitreṇa śa○tadhāreṇa supvā kām adhukṣaḥ || 3 ||

sā vi⁅śvā⁆+ + ++++ + ++⁅dhā⁆yāḥ ||
iṃdrasya tvā bhāgaṁ somenātanatmi (!) viṣṇo havyaṁ rakṣaḥ (!) || 4 ||

agne prata○pate (!) vrataṃ carirṣyāmi taś (!) chakeyaṃ tan me rādhyatā++++++++
+paiti (!) || 5 ||

kas tvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yuna○kti karmmaṇe vāṃ veṣāya vām<ref>Adhyāya 1.1–6.</ref> || 6 || ❖ ||

(fol. 1v1–6)

End

⁅anyad evā⁆(fol. 59r1)hur vvidyāyā annyad (!) āhur avidyāyāḥ |
iti śuśruma dhīrāṇāṃ ye nas ta○d vicacakṣire || 13 ||

vidyāṃ ca vidyāṃ (!) ca yas tad vedābhayaṁ saha ||
avidyāyāmṛtyu (!) tīrtvā vidyayāmṛtam aṣṇute (!) || 14 ||

vāyur anilam amṛtam athedaṃ bhasmāntaṁ ○ śarīram ||
oṁ krato smara || klibe smara || kṛtaṁ smara || 15 ||

agne naya supathā rāye asmānn viśvāni deva vayun⁅āni⁆ vidvān ||
yuyodhy asma (!) juhurāṇa○m enau (!) bhūyiṣṭāṃ (!) te namauktiṃ vidhema || 16 ||

hiraṇmayena pātreṇa satyasyāpi(h)itaṃ mukham
yo sāv āditye puruṣaḥ so sāv aham<ref>Adhyāya 40.13–17.</ref> || 17 || ❁ ||

(fol. 58v5–59r4)

Sub-colophon

90 || ❁ || śubham astu || lekhakapāṭhakayoḥ || śubhaṃ bhavatu || ❁ (fol. 102v1)

Colophon

oṁ khaṃ brahmaḥ (!) || ○ śubhaṃ bhavatu ||

yādṛśaṃ pustakaṃ dṛṣṭaṃ tādṛśaṃ likhitaṃ mayā ||
yadi śuddham aśuddhaṃ vā mama doṣo na dīyato (!) || 1 ||
bhagnaḥ pṛṣṭikaṭigrīvā stabdhadṛṣṭir adhomukhaṃ ||
ka○ṣṭena likhitaṃ graṃthaṃ yatnena paripālayet || 2 ||

śivam astu || lekhakapāṭhakayoḥ || ❁

❖ samvat 800 jyeṣṭhaśudipratipadi tithau thva kuhnu śrīvīreśvaradivaṃgatadivas || thvayā uddeśanasaṃhitāpustaka, tiprakva cchayā śrīviśveśvara juna purohita śrījayantarāja upādhyā juyā ⟪(likhitā)⟫ tāviyā (!) || ○ śubhaṃ ||<ref>This latter part of the colophon, giving the date and including some portions in Newari, has been written by another hand in Newari characters.</ref>

(fol. 59r4–v2)

Microfilm Details

Reel No. A 50/2

Date of Filming 21-10-1970

Exposures 160

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 15-11-2007


<references/>