A 50-5 Vājasaneyisaṃhitā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 50/5
Title: Vājasaneyisaṃhitā
Dimensions: 33 x 4.5 cm x 68 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari; not specified
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 5/8031
Remarks:


Reel No. A 50-5

Inventory No. 84575

Title Vājasaneyisaṃhitā

Remarks Mādhyandinīya recension of the Śuklayajurveda

Author

Subject Veda

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 33.0 x 4.5 cm

Binding Hole 1, rectangular, left of centre

Folios 68

Lines per Folio 3–5

Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/8031

Manuscript Features

Originally, this MS consisted of two parts, i.e. the pūrvārdha of the Vājasaneyisaṃhitā (adhy. 1–20) and the uttarārdha (adhy. 21–40), each having a foliation of its own. Now, the folios are somewhat out of order, that is, first comes the latter part of the pūrvārdha (adhy. 12.16 ff.), being followed by the beginning of the uttarārdha (adhy. 21.1 ff.). In the end, there are again portions of the pūrvārdha (adhy. 8.3 ff.). The following folios are extant:

pūrvārdha : fols. 30–36; 38–39; 41–50; 57 (end of the MS); 111; 201–203; 205–223; 225–230 (beginning of the MS)

uttarārdha : 1–5; 7–16; 18–31.

Fols. 111; 201–226 are damaged in the left-hand margin. The scribe has the peculiar way of writing anusvāra (ṁ) as a circle with a dot in the centre, similar in appearance to the letter tha in the Brāhmī script.

Excerpts

Beginning

///ne sve |
tasyās tvaṁ harasā ○ tapaṃ (!) jātavedaḥ śivo bhava<ref>Cf. adhy. 12.16. ff.</ref> || 16 ||

śivo bhūtvā [[||]]
śivo bhūtvā mahyam agne a⟪r⟫tho +++++
++ḥ kṛtvā diśaḥ sarvvāḥ svaṃ ○ yonim ihāsadaḥ || 17 ||

divas pari prathamaṃ ya(jñ)e agnir asma (!) dvitīyaṃ pari++++++++
psu nṛmaṇā ajasram iṃdhā○na enaṃ jarate svādhī (!) || 18 ||

vidmā te || agne tredhā trayāṇi vidmā te dhāma vibhṛ+ +++
++ + ⁅nā⁆ma paramaṃ guhā ya (!) vidmā ○ tam utsaṃ yata ājagaṃtha || 19 ||

samudre ⟪dhā⟫ tvā || nṛmaṇā apsv antar nṛcakṣā ī+ ++ ++ +++
tṛtīye tvā rajasi tasthi○vāṁsam apām upasthe mahiṣā avarddhan || 20 ||

akrandad agniḥ || stanayann iva + ++ +++.ī rudhaḥ samaṃjan |
sadmo (!) ja○jñāno vi hīm iddho akhyadārodaśī bhānunā bhāty antaḥ || 21 ||

(fol. 111r1–v3)

End

viśve devāsaḥ ||
viśve devāsa āgata śṛṇutā + ++ṁ ⁅hava⁆ṃ |
edaṃ ⁅ba⁆rhir niṣīdata upayā○magṛhīto si viśvebhyas tvā devebhyaḥ eṣa te yonir viśvebhyas tvā deve⁅bhyaḥ<ref>Cf. adhy. 7.34–36.</ref> || 34⁆ ||

indra marutvaḥ ||
indra marutva i○ha pāhi somaṃ yathā sāryāte | apibaḥ sutasya |
tava praṇītī tava śū⁅raḥ śa⁆rman (!) āṃ⁅vi⁆vāsaṃti (!) kavayaḥ suyajñāḥ | ○
upayāmagṛhīto sīndrāya tvā marutva⟪tva⟫ta eṣa te yonir indrāya tvā ma⁅ru⁆+⁅te⁆ || ⁅35⁆ ||

marutvataṃ vṛṣabhaṃ || vāvṛdhāna○m akavārin divyaṁ śāsam indraṃ |
viśvāsāham avase nūtanāyograṁ sahodām iha taṁ huvema |
upayāmagṛhīto ○ sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate |
upayāma

(fol. 57r1–v3)

Sub-colophons

vājasneya(!)saṃhitāyāṃ aṣṭādaśamo dhyāya (!) || (fol. 201v4)

vājasyaptaye(!)saṃhitāyāṃ vīṃsatimo (!) dhyāya (!) || (fol. 230v3)

ekaviṃśatimo dhyāya (!) || ❁ samāpta (!) || (fol. 15v3)

dvāviṃśatimo dhyāyaḥ || ❁ || (fol. 24v1)

aṣṭamo dhyāya (!) || ❁ || (fol. 38v4)

navamo dhyāyaḥ || ❁ || (fol. 46v3)

Microfilm Details

Reel No. A 50/5

Date of Filming 21-10-1970

Exposures 85

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 15-11-2007


<references/>