A 50-6 Pitṛbhakti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 50/6
Title: Pitṛbhakti
Dimensions: 32 x 5 cm x 83 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: LS 211
Acc No.: NAK 5/714
Remarks:


Reel No. A 50-6

Inventory No. 53413

Title Pitṛbhakti

Remarks

Author Śrīdatta

Subject Dharmaśāstra

Language Sanskrit

Text Features Ritual text prescribing the details of the ceremony (śrāddha) in honour of dead relatives or forefathers, i.e. the pitṛ-s. The text stands in the tradition of the White Yajurveda.

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 32.0 x 5.0 cm

Binding Hole 1, rectangular, left of centre

Folios 83

Lines per Folio 4–5

Foliation figures in the middle of the left-hand margin of the verso

Date of Copying LS 211

Place of Deposit NAK

Accession No. 5/714

Manuscript Features

The scribe has skipped folio number “23”, the MS is, however, complete. On some folios, the writing has been rubbed off to some extent.

Excerpts

Beginning

❖ siddhiḥ ||

kātīyakalpaṃ sahakarkkabhāṣyaṃ
bhūpālagopālamatādi dṛṣṭvā |
śatāñ ca vākyāni niśaṃmya (!) samyak
yajurvvidāṃ śrāddhavidhim vidhāsye ||

tatra pūrvvadine vastraśuddhiḥ gṛhaśu○ddhiḥ śarīraśuddhiś ca karttavyā | nirāmiṣam ekabhaktañ ca nimantraṇan tu pūrvvadina (!) pradoṣānte vā śrāddhadi○ne vā prātaḥ śrāddhasamaye vā pakṣatraye pi tasyāṃ rātrau tu kṛtastrīsambhogaṃ brāhmaṇaṃ na nimantrayet | pūrvvadinanimantraṇapakṣe prāta (!) smārayeta (!) śvāddha(!)dina-nimantraṇapakṣe śvo mayā nimantraṇīyā iti pūrvvadinapradoṣānte brāhmaṇān bodhayeta (!) | śrāddhārambhanimantraṇe adya mayā nimantra(fol. 2v1)ṇīyā iti prātar api bodhayet || niścitaniyamās (!) tu yatyādīna (!) śrāddhakālamātropasthitān nimantrayeta (!) | atha nimantritaḥ śrāddhakarttā ca bhojanaṃ svādhyāyādhyayanaṃ śramaṃ hiṃsāṃ kro○dhaṃ tvarāṃ pramādaṃ bhārodvahanaṃ dūragamanaṃ kalahaṃ śastragrahaṇaṇ ca varjjayeta (!) | śuciḥ satyavādī kṣamī brahmacā○rī ca syāta (!) | śrāddhīyapūrvvam aṅgīkṛtanimantraṇaḥ paścād vimatir (!) nna kuryāt | nānyad annaṃ pratigṛhnīyāt | nānyatra⟪……⟫ ○gamanādinā śrāddhavelām atikrāmeta (!) |

(fol. 1v1–2r4)

End

nāndīsukhāḥ pitaraḥ pitāmahāḥ prapitāmahāḥ mātāmahāś ca prīyantām iti brāhmaṇair ucyamāne | ūrjjam vahantīr iti vā vidhāvān da○tvā piṇḍān āghrāyotthāpya darbbhān unmukañ (!) ca vahnau nikṣipyārghapātram uttānīkṛtya dakṣiṇān datvā viśve ○ devāḥ prīyantām iti vācayitvā paṃktimūrddhanyam aṅguṣṭhe gṛhītvā visṛjya pradakṣiṇīkṛtya gṛhaṃ praviśyotta○⟨śrīśrīśrīśrīśrī⟩rakarmma sampādayeta (!) ||

vijñānanirmmalam alaṃkaraṇaṃ gu(fol. 84r1)ṇānām
ādarśabimbavad api pratibimbitānāṃ |
cetaś camatkṛtimudaṃ satataṃ budhānāṃm (!)
antaḥ praviśya pitṛbhaktir iyan tanotu ||
na sugauravamātreṇa kāryo pekṣātra paṇḍitaiḥ | ○
yatra prāha munigrāhyaṃ bālād api subhāṣitaṃ ||

(fol. 83v1–84r2)

Colophon

iti mahopādhyāyaśrīśrīdattaviracitā pitṛbhaktiḥ sa○māptā || śubham astu sarvvajagatāṃ parahitanidhatā (!) bhavanti | bhūtagaṇāḥ doṣāḥ prayāntu śāntiṃ sarvvatra sukhī bhavatu lokaḥ || lasaṃ 211 āśvinaśudi 11 ||

(fol. 84r2–4)

Microfilm Details

Reel No. A 50/6

Date of Filming 21-10-1970

Exposures 88

Used Copy Berlin

Type of Film negative

Remarks fols. 55v–56r have been microfilmed twice

Catalogued by OH

Date 23-10-2007