A 50-7 Vividhavidyāvicāracaturā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 50/7
Title: Vividhavidyāvicāracaturā
Dimensions: 34 x 5 cm x 84 folios
Material: palm-leaf
Condition: complete
Scripts: Maithili
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: LS 372
Acc No.: NAK 1/1536
Remarks:


Reel No. A 50-7

Inventory No. 88910

Title Vividhavidyāvicāracaturā

Remarks connected to a text named Navagrahamakhatulāpuruṣādi- mahādānādikarmapaddhati

Author Bhojadeva

Subject Dharmaśāstra

Language Sanskrit

Text Features ritualistic text

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 34.0 x 5.0 cm

Binding Hole 1, rectangular, left of centre

Folios 84 + 2

Lines per Folio 5

Foliation figures in the middle of the left-hand margin of the verso

Scribe Śubhapati

Date of Copying LS 372

Place of Copying Ratnapuranagara

Owner / Deliverer Gadādhara Devapāda

Place of Deposit NAK

Accession No. 1/1536

Manuscript Features

A few folios are slightly damaged by worms.

Exps. 87–88 show two additional folios on which a table of contents is given.

Excerpts

Beginning

❖ oṁ namo nārāyaṇāya || sarvvakāmāvāptaye śāntikapauṣṭikāny ucyante | tatra navagrahamakhas trividhaḥ ayutahomo lakṣahomaḥ koṭihomaś ceti | teṣu śrīkāma āyuṣkāma ārogyakāmaḥ puṣṭikāmaḥ putrakāmo grahapīḍāyām utpātādau ca ○ śāntikāmo bhicārakāmo navagrahamakhākhyam ayutahomaṃ kuryāt | tatra praśaste hani yajamānānukūle daivajñakathite śubhalagnādau kāryautsukye ○ tu lagnaṃ vināpi yajamānānukūle praśaste divase ʼbhijidādau praśaste muhūrtte yajamānaḥ susnātaḥ suprakṣālitapāṇipādaḥ svācānto ʼmbakakā○mo yutahomenāhaṃ yakṣya iti saṅkalpaṃ vidhāya vṛddhiśrāddham ābhyudayikaṃ kṛtvā puṇyāhaṃ bhavanto bruvantv iti prathamaṃ brāhmaṇavācanaṃ kuryāt te brūyuḥ puṇyāhaṃ puṇyāhaṃ puṇyāham iti triḥ śrāvaṇaṃ triḥ prativacanaṃ | svasti bhavanto brūvantv (!) iti dvitīyaṃ (fol. 2r1) vācanaṃ oṁ svastīti prativacanaṃ triḥ ṛddhiṃ bhavanto bruvantv iti tṛtīyaṃ vācanaṃ oṁ ṛddhyatām iti prativacanañ ca triḥ kuryāt |

(fol. 1v1–2r1)

End

hemapātrīṃ śayyāñ cācāryāya dadyāt | tato brāhmaṇānāṃ sahasram aṣṭaśataṃ vā śaktyanusāreṇa bhojayet | ayaṃ mukhyo vidhiḥ | aśaktau durddha(!)saṃkhyair homakajāpakadvārapāṇaiḥ karttavyaḥ | tatrāpy aśaktāv ekāgnividhānena ṛddhivyatirekeṇācārya eva sarvvaṃ karyāt | ayañ ca vidhiḥ pratiṣṭhāyāṃ prāsādo(fol. 84r1)dyānabhūmiṣv api mantraviśeṣeṇa karttavyaḥ |

prāvṛṭkālasthitaṃ toyam agniṣṭomasamaṃ smṛtam |
śaratkālasthitaṃ yat syā (!) tad uktaphaladāyakam |
vājapeyātirātrābhyāṃ hemantaśiśire sthitam |
aśvamedhasamaṃ prāhur vvasante caiva yat sthitam |
grīṣme ca sthitaṃ toyaṃ rājasūyād viśiṣyate<ref>The first pāda lacks one syllable to satisfy the metre.</ref> |
etān mahārājaviśe○ṣadharmmān
karoti yo dharmmaparaḥ subuddhiḥ |
sa yāti rudrālayam āśu pūtaḥ
kalpān anekān divi modate ca ||
anena lokān samahastapādīn
bhuktvā parārddhyadvayam aṅganābhiḥ |
sahai○va viṣṇoḥ paramaṃ padaṃ yat
prāpnoti tad yogabalena bhūyaḥ ||

(fol. 83v3–84r3)

Colophon

iti mahārājādhirājaparameśvaraśrīmadbhojadevaviracitāyāṃ vividhavidyāvicāracaturābhidhānāyāṃ navagrahamakhatulāpuru○ṣādimahādānādikarmmapaddhatau taḍāgavāpīkūpapratiṣṭhāvidhiḥ parisamāptā ceyam iti ||    || samastetyādimahārājādhirājavarakumāraśrīmadgadādharadevapādānām ājñayā śrīśubhapatibhir llikhitam idaṃ pustakam iti || lasaṃ 372 śrāvaṇavadi 1 śukre śrīratnapuranagare oṁ namo bhagavate vāsudevāya ||

(fol. 84r3–5)

Microfilm Details

Reel No. A 50/7

Date of Filming 21-10-1970

Exposures 89

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 24-10-2007


<references/>