A 50-8 Smṛtisāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 50/8
Title: Smṛtisāra
Dimensions: 34.5 x 5 cm x 210 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: LS 341
Acc No.: NAK 3/395
Remarks:


Reel No. A 50-8

Inventory No. 67497

Title Smṛtisāra

Remarks

Author Harinātha Upādhyāya

Subject Dharmaśāstra

Language Sanskrit

Text Features Collection of verses on ritual and rites (saṃskāra) from various sources, such as the Manusmṛti, Yājñavālkyasmṛti and Bṛhadviṣṇusmṛti.

Manuscript Details

Script Maithili

Material palm-leaf

State complete, slightly damaged

Size 34.5 x 5.0 cm

Binding Hole 1, rectangular, left of centre

Folios 197 + 5

Lines per Folio 5

Foliation figures in the middle of the left-hand margin of the verso

Scribe Soleko ?

Date of Copying LS 241

Place of Copying Daulikagrāma

Place of Deposit NAK

Accession No. 3/395

Manuscript Features

From fol. “190” onwards, the foliation has been overwritten by a second hand. Thus, the text runs continuously from fol. 179 to “190” (i.e. 180!) till fol. 207. Fols. 201 to 207 are inscribed “2001” – “2007”, which means as much as 200 +1 etc. This way of writing figures of the foliation is, however, a feature often met with. Some ten folios at the end of the MS are slightly damaged in the upper left-hand margin.

After the text proper, there are three more folios added, containing a list of contents of the MS (exps. 116–118).

Excerpts

Beginning

❖ oṁ namaḥ śivāya || athāṣṭasaṃskārāḥ || tatra garbbhādhānaṃ [[tatra]] manuḥ

vaidikaiḥ karmmabhiḥ puṇyair nniśekādir dvijanmanāṃ |
kāryaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ceha ca<ref>Manusmṛti 2.26.</ref> ||

yājñavalkyaḥ

brahmakṣattri[[ya]]viṭśūdrā varṇṇās tv ādyās tray⟪e⟫[[o]] dvijāḥ |
niṣekādyāḥ śmaśānāntās teṣām vai mantrataḥ kriyāḥ<ref>Yājñavalkyasmṛti 1.10.</ref> ||
mātur yad agre jā○yante dvitīyaṃ mauñjibandhanāt |
brāhmaṇakṣatriyaviśas tasmād ete dvijāḥ smṛtāḥ<ref>Yājñavalkyasmṛti 1.39.</ref> ||

upanayanāntasaṃskārānuvṛttau yamaḥ ||

śūdro py evamvidhaḥ kāryo vinā mantreṇa saṃskṛ○taḥ |
na kena cit samasṛjac cchandasā taṃ prajāpatiḥ ||

aśūdrāḥ || manuṣu karmmaṇām ity a[[ā]]pastambenopanayane śūdraparyudāsād upanayanābhāvaḥ kuta āha

tasmā⟪..⟫[[d a]]syādhi○kāro sti nāradena ⟪ca⟫ smṛtāv (it)i
vivāhamātraṃ saṃskāraṃ śūdro pi labhatāṃ sadā |

mātragrahaṇād viśeṣavihitavyatiriktanivṛttiḥ | tathā

tūṣṇīm etāḥ kriyāḥ strīṇāṃ vivāhas tu samantrakaḥ<ref>Yājñavalkyasmṛti 1.13c–d.</ref> |

tūṣṇīṃ mantraśūnyaṃ | vaivāhiko vidhiḥ strīṇām aupanāyanikaḥ smṛtaḥ | (fol. 1v1–5)

End

darppapāṇis tu vidhinā svān pretāṁs tarppayet tataḥ |
pitrādīn nāmagotreṇa tathā mātāmahā++ |
⁅saṃtarpya⁆ vidhivad bhajyā (!) imaṃ mantram udīrayet |
ye bāndhavā abāndhavā ○ ye nyajanmani bāndhavāḥ |
te tṛptim akhilā yāntu yaś ca snātto (!) bhi+++
++ vi(cchave) rāṇe<ref>The fourth pāda of this verse is missing.</ref>
śucivastradharaḥ snāto devarṣipitṛtarppa○ṇaṃ |
teṣām eva ca tīrthena prakurvvīta samāhitaḥ |
trir apaḥ prīṇana[[ā]]++ ⁅de⁆vānām apavarjjayet |
ṛṣīṇāñ ca yathānyāyaṃ sakṛc cāpi prajā○⁅pa⁆teḥ |
pitṝṇāṃ prīṇanārthāya trir apaḥ pṛthivīpate |
pitāma+++++ prīṇayet prapitāmahān |
mātāmahāya tatpitre tatpitre ca samāhitaḥ |
⁅da⁆dyāt pitryeṇa tīrthena kāmyañ cānyac chṛṇuṣva me |
mātre pramātre tanmā(fol. 207r1)tre gurupanyai (!) tathaiva ca |
gurave mātulādīnāṃ snigdhamitrāya bhūbhuje ||

(fol. 206v1–207r1)

Colophon

iti mahāmahopādhyāyaśrīhariṇāthaviracite smṛtisāre vyavahārakhaṇḍaḥ samāptaḥ ||
śubham astu || oṁ namo hayagrīvāya ||    ||

daulikagrāma○vāstavyasoleko (!) likhad (bī⟪dva⟫ja)laṃ<ref>Here, three akṣaras have been overwritten.</ref> |
smṛteḥ sāram imaṃ [[(ṣa)]]kṣu ca dvāviṃśaḥ samāvayāḥ ||
lakṣmaṇakṣmāpater abdhe candravedākṣila○kṣite |
phālgunīṣu śaner vvāre bhuvaṃ dhīre vati prabhau ||

śubham astu ||

yat karmma kurvvato nātmā(j ju)gupsām eti ..ndraka | ○
tat karttavyam aśaṅkena yan na gopyaṃ mahājane ||
dinakatipayaparamāyuṣi madakāriṇi yo bale durātmaṇaḥ |
vi..dhi tathāparādhaṃ janmaiva vṛthā yathā bhavati ||

namo bhavānīpataye harāya || (fol. 207r1–5)

Microfilm Details

Reel No. A 50/8

Date of Filming 22-10-1970

Exposures 220

Used Copy Berlin

Type of Film negative

Remarks Fols. 32v–33r; 64v–65r; 162v–163r have been microfilmed twice, fols. 70v–71r even thrice.

Catalogued by OH

Date 26-10-2007


<references/>