A 50-9 Vivādaratnākara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 50/9
Title: Vivādaratnākara
Dimensions: 35 x 4.5 cm x 149 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili; none
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/804
Remarks:


Reel No. A 50-9

Inventory No. 88431

Title Vivādaratnākara

Remarks

Author Caṇḍeśvara Ṭhakkura (14th c.) of Mithilā

Subject Dharmaśāstra

Language Sanskrit

Text Features Compilation on Hindu law (dharma), quoting authorities such as Yājñavalkya, Bṛhaspati, Halāyudha, Manu, Nārada, Vyāsa, and Kātyāyana. The complete text comprises 100 taraṅgas or chapters.

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete, damaged

Size 35.0 x 4.5 cm

Binding Hole 1, in the centre

Folios 149

Lines per Folio 5

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/804

Manuscript Features

The extant folios are: 20–76; 78–94; 96–109; 111–166. However, fols. 77, 95, and 110 are only “missing” due the scribe's skipping them in his foliation, thus no text being missing. In the beginning, there are five more damaged folios, the foliation of which has been damaged. A few more folios are damaged in the upper margin. The writing on a number of folios has been partly rubbed off.

Excerpts

Beginning

/// doṣeṇa niḥpated vā mriyeta vā |
ādhim anyaṃ sa kāryaḥ syād ṛṇān mucyeta narṇṇikaḥ<ref>Cf. verse 80 of the edition. </ref> |

dhanikadoṣaṃ ⁅vinaiva yadyā⁆///madhamarṇṇena deyaṃ na tu vinaiva dānam ṛ○ṇād asau mukto bhavatīty arthaḥ ||

(exp. 2 top 1–2 )

Extracts

athādhisiddhiḥ || tatra vyāsaḥ ||

ādhayo dvividhāḥ proktāḥ sthāvarā jaṅgamās tathā |
siddhir asyobhayasyāpi bhogo yady asti nānyathā<ref>Cf. verse 102 ff. of the edition.</ref> ||

bṛhaspatiḥ ||

na bhuṃkte yaḥ samādhānaṃ (!) nādadyān na nivedayet |
pramītasākṣiṛṇikaṃ tasya lekhyam apārthakaṃ |

atha yathātathety adhyāhāraṇīyaṃ pramītasākṣiṛṇikaṃ sākṣiṛṇikaśūnyaṃ tena yathā sākṣiṛṇikam vinā likhita (!) sākṣiṛṇikaṃ lekhyam apārthakaṃ tathā yo na bhuṃkte samādhānam (!) ādhiṃ na mātmīyaṃ (!) karoti na ca ta○m ādhiṃ gṛhītaṃ parasmai bodhayati tasya saṃpūrṇṇam api lekhyam ādhyaṃśe na pramāṇam ity arthaḥ |

(fol. 21r4–v3)

End

halāyudhas tu dvitīya(ṃ) kṣetrasvāmino ○ tyayena doṣeṇa yadā śasyadoṣo (!) bhavati | tathā ///nīyaḥ tadajñānāc ca bhṛtyadoṣeṇa śasyanāśena bhṛtya eva tadarddhena daṇḍa○nīya ity artham āha kāṣṭhabhāgetyādi (!) ślokatray⁅ā⁆///

///yānāṃ gaṇimānāñ ca sarvvaśaḥ |
ebhis tūtkṛṣṭamūlyānāṃ mūlyā (!) daśaguṇo ○ damaḥ<ref>Cf. verse 960 ff. of the edition.</ref> |

tulādharimaṃ karpūrādi meyaṃ vrīhy⁅ādi⁆///ḥ | manuḥ |

tathā dharimameyānāṃ śatād abhyadhiko damaḥ |
suvarṇṇarajatādīnām uttamānāñ ca vāsasāṃ |
ratnānāñ caiva sarvveṣāṃ śatād a⁅bhya⁆///
(īśvararggā)jatādīnām uttamānāñ ca vāsasām |
pañcāśatas tv abhyadhike hastacchedanam iṣyate |
śeṣe py ekādaśaguṇaṃ mūlyād daṇḍaṃ prakalpayet |<ref>Cf. Manusmṛti 8.321–322. The middle verse, which seems to be slightly corrupt in the first pāda, does not appear in the editions.</ref>
(fol. 166v2–6)

Sub-colophons

iti vi○vādaratnākare ādhitaraṅgaḥ ||    || (fol. 21r4)

iti vivā(!)ratnākare ādhisiddhita○raṅgaḥ ||    || (fol. 23v4)

iti vivādaratnākare pratibhūtaraṅgaḥ || ❖ || (fol. 28v2)

iti vivādaratnākare ṛṇadānataraṅgaḥ || ❁ || (fol. 39r1)

saprakriyamahāsāndhivigrahikaṭhakkuraśrīcaṇḍeśvaraviracite vivā○daratnākare udgrāhaṇavidhitaraṅgaḥ ||    || (fol. 47v2)

iti saprakriyamahāsāndhivigrahikaṭhakkuraśrīca○ṇḍeśvaraviracite vivādaratnākare asvāmivikrayataraṅgaḥ ||    || (fol. 61v2)

iti mahāsāndhivigrahikaṭhakkuraśrīcaṇḍeśvaraviracite vivādaratnākare sambhūya[[sa]]mutkhā○nataraṅgaḥ ||    || (fol. 69v3–4)

iti mahāsāndhivigrahikaṭhakkuraśrīcaṇḍeśvaraviracite vivādaratnākare daṇḍapāruṣyataraṅgaḥ ||    || (fol. 149r1–2)

iti mahāsāndhivigrahikaṭhakkuraśrīcaṇḍeśva○raviracite vivādaratnākare stenataraṅgaḥ ||    || (fol. 153r3)

iti mahāsāndhivigrahikaṭhakkuraśrīcaṇḍeśvaraviracite vivādaratnākare prakāśatakṣaradaṇḍataraṅgaḥ ||    || (fol. 163r5)

Microfilm Details

Reel No. A 50/9

Date of Filming 22-10-1970

Exposures 155

Used Copy Berlin

Type of Film negative

Remarks fols. 32v–33r have been microfilmed twice; exp. 7 = exp. 9

Catalogued by OH

Date 13-11-2007


<references/>