A 501-3 Tithitattva

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 501/3
Title: Tithitattva
Dimensions: 41.5 x 14 cm x 84 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: NS 894
Acc No.: NAK 5/2194
Remarks: A1282/22-1


Reel No. A 501/03

Inventory No. 77926

Title Tithitattva

Remarks

Author Raghunandana Bhaṭṭācarya

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 41.5 x 14.0 cm

Binding Hole(s)

Folios 84

Lines per Folio 12

Foliation Figures on the verso in the middle of the right-hand margin

Scribe Devakṛṣṇa

Date of Copying NS 894

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2194

Manuscript Features

The MS has a table of contents (pañjikā) at the beginning.

Excerpts

Beginning

oṁ namaḥ śrīgaṇeśāya ||


praṇamya saccidānandaṃ rāmaṃ kāmadam īśvaraṃ ||

tithyāditatvaṃ tatprītyai vakti śrīraghunandanaḥ ||


tatra tithirūpam āha || hemādrikālamādhavīyayoḥ || skānde prabhāsakhaṇḍe ||


amā ṣoḍaśabhāgena deviproktā mahābalā ||

saṃbhūtā paramā māyā dehināṃ dehadhāriṇī | (fol. 1v1–2)


End

manvādau ca yugadau ca māsatrayaphalaṃ labhet ||

viruddhaṃ guruvākyasya yad atra bhāṣitaṃ mayā |

tat kṣaṃtavyaṃ budhair eva smṛtitatvabhbhutsayā ||

smṛtitatve pramādād ya[[t]]d (!) viruddhaṃ bahubhāṣitaṃ ||

guṇine sānusaṃgena tad (!) chodhyaṃ dharmadarśibhiḥ || ||

śrī || || (fol. 84r4–6)


Colophon

iti ratnaghaṭīyaharibhaṭṭācāryyātmajaśrīraghunandabhaṭṭācāryyaviracitaṃ tithi⟪samā⟫tatvaṃ samāptam iti || || nepālābde ||

yugagrahavasurabde kārttike śuklapakṣake ||

lilekha śrīdevakṛṣṇa bhṛguvārayute hani || || ||

śubha, nepālasaṃvat 894 miti kārttikamāse śuklapakṣe saptamyāṃ tithau śukravāsare, taddine saṃpūrṇaṃ, śubham astu sarvadā kālaṃ || || (fol. 84r6–8)

Microfilm Details

Reel No. A 501/3

Date of Filming 12-03-1973

Exposures 92

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 29-05-2012

Bibliography