A 501-6 Tithitattva

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 501/6
Title: Tithitattva
Dimensions: 30.3 x 11 cm x 79 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/2191
Remarks:


Reel No. A 501/06

Inventory No. 77927

Title Tithitattva

Remarks

Author Raghunandana Bhaṭṭācarya

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 30.3 x 11.0 cm

Binding Hole(s)

Folios 79

Lines per Folio 9

Foliation figures in the lower right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2191

Manuscript Features

Excerpts

Beginning

/// || praṇamya saccidānaṃdaṃ rāmakāmadamīśvaraṃ |

tithyāditattvaṃ tatprītyai vakti śrīraghunandanaḥ ||

tatra tithisvarūpamaha hemādrikālamādha/// khaṃḍaṃ |

amā ṣoḍaśabhāgena deviproktāmalākalā

saṃsthitā paramā māyā dehināṃ dehadhāriṇī | (fol. 1v1–2)


End

kārttike bhaumavāre tu citrā kṛṣṇā caturdaśī |

tasyāmārādhitaḥ sthānur na yechiva pura dhruvaṃ |

yāṃ kāṃcit saritaṃ prāpya kṛṣṇapakṣe caturdaśī |

yamunāyāṃ viśeṣeṇa niyata svarpayet pumān

oṃ yamāya yamarājāya mṛtyave cāṃtakāya ca

vaivasvatāya kālāya sarvabhūtakṣayāya ca |

oṃ uṃ vārāya dadhnāya nīlāya parameṣṭhine

vṛkodarāya citrāya citraguptāya vai namaḥ |

ekaika (exp. 84, 8–10)


Colophon

Microfilm Details

Reel No. A 501/6

Date of Filming 12-03-1973

Exposures 85

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 01-06-2012

Bibliography