A 502-1 Caturvargacintāmaṇi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 502/1
Title: Caturvargacintāmaṇi
Dimensions: 34.5 x 17 cm x 342 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/4626
Remarks:

Reel No. A 502/01

Inventory No. 6292

Title Caturvargacintāmaṇi

Author Hemādri

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.5 x 17.0 cm

Binding Hole(s)

Folios 342

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation dāna. kha. and in the lower right-hand margin under the abbreviation guruḥ

Date of Copying

Place of Deposit NAK

Accession No. 5/4626

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

śrīgurubhyo namaḥ

śrībhavānīśaṃkarābhyāṃ namaḥ

kalyāṇāni dadātu vo gaṇapatir yasminn atuṣṭe sati
kṣodīyasy api karmmaṇi prabhavituṃ brahmāpi jihmāyate
jāte yaccaraṇapraṇāmasulabhe saubhāgyabhāgyodaye
raṃkasyāṃkamanaṃ(!) kuśāni vasate devendralakṣmīr api 1

śaśvatpuṇyahiraṇyagarbharasanāsiṃhāsanādhyāsinī
seyaṃ vāgadhidevatā vitaratu śreyāṃsi bhūyāṃsi vaḥ
yatpādāmalakomalāṃgulinakhajyotsnābhir udvelitaḥ
śabdabrahmasudhāṃbudhir budhamasy(!) ucchṛṃkhalaṃ khelati || 2 || (fol. 1v1–5)

End

ciṃtāmaṇau mahāśāstre tena hemādriṇā kṛte
dānakhaṃḍābhidhaṃ khaṃḍaṃ jagāma paripūrṇatāṃ

yadīyanāmnāṃ gaṇanākrame pi
nānyo munibhyaḥ prabhutām upaiti
dānāni tāny ācarituṃ pravaktuṃ
hemādridevo bhuvi dṛṣṭapāraḥ 3 (fol. 342r5–7)

Colophon

iti mahārājādhirājaśrīmahādevasya samastakaraṇādhīśvarasakalavidyāviśārada¬śrīhemādriviracite caturvargaciṃtāmaṇau dānakhaṃḍaṃ samāptaṃ (fol. 342r7–8)

Microfilm Details

Reel No. A 502/01

Date of Filming 11-03-1973

Exposures 351

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 08-06-2012