A 502-2 Caturvargacintāmaṇi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 502/2
Title: Caturvargacintāmaṇi
Dimensions: 37.5 x 13.3 cm x 330 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/1574
Remarks:


Reel No. A 502/02

Inventory No. 8421

Title Caturvargacintāmaṇi

Remarks

Author Hemādri

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 37.5 x 13.3 cm

Binding Hole(s)

Folios 330

Lines per Folio 9

Foliation figures in the upper left-hand and the lower right-hand margins of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1574

Manuscript Features

Excerpts

Beginning

du°° || oṃ namo gaṇeśāya kalyā .. .. |

na dadātu vo gaṇapatir yasmin na tuṣṭe sati

kṣodīyasyapi karmmaṇi prabhavituṃ brahmāpi jihmāyate |

ja te(!) yaccaraṇapraṇāmasulabhe saubhāgyabhāgyodayo

raṃkasyāṃkamanaṃ kuśāniviśate deveṃdralakṣmīr api 1

śaśvatpuṇyahiraṇyagarbharasanāsiṃhāsanādhyāsinī

seyaṃ vāgadhidevatā vitaratu śreyāṃsi bhūyāṃsi vaḥ || (fol. 1v1–3)


End

tasya śrīkaraṇādhipo vijayate hemādrirāvāridhi

kṣoṇīmaṇḍalamaṇḍalīkṛtayaśorāśiprakāśodayaḥ ||

cintāmaṇau mahāśāstre tena hemādriṇā kṛte ||

dānakhaṇḍāvakhaṇḍaṃ ca jagāma paripūrṇatām ||

yeṣām agaṇyatvam avekṣya koʼ pi

nānyo munibhyaḥ prabhutām upaiti ||

dānāni cānyā carituṃ prabandho

hemādridevasya jagama pāram || || (fol. 332r5–7)


Colophon

iti mahārājādhirājaśrīmahādevīya samastakaraṇādhīśvarasakalavidyāviśāradaśrīhemādriviracite caturvargaciṃtāmaṇau dānakhaṃḍaṃ sampūrṇam || || || (fol. 332r7–8)

Microfilm Details

Reel No. A 502/02

Date of Filming 11-03-1973

Exposures 343

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 11-06-2012

Bibliography