A 502-3 Caturvargacintāmaṇi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 502/3
Title: Caturvargacintāmaṇi
Dimensions: 36.5 x 9 cm x 160 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/265
Remarks:

Reel No. A 502/03

Inventory No. 5567

Title Caturvargacintāmaṇi

Author Hemādri

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 36.5 x 9.0 cm

Binding Hole

Folios 160

Lines per Folio 8

Foliation figures in the extremely lower right-hand margins of the verso

Date of Copying

Place of Deposit NAK

Accession No. 5/265

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya | 1 ||

kalyāṇāni dadātu vo gaṇapatir yasminn anuṣṭhe sati
kṣodīyasy api karmmaṇi prabhavitu(!) brahmāpi jihmāyate |
jāte yaccaraṇapraṇāmasulale(!) saubhāgyabhāgyodaye
naivāsyāṃ kamanaṃ kuśā niviśate deveṃdrala-r śapa(!) || 2 ||

śaśvat puṇyahiraṇyagarbharasanāsiṃhāsanādhyāsinī
seyaṃ vāgadhidevatā vitaranu(!) śreyāṃsi bhūyāṃsi va ||
yatpādāmalakomalāṃgulinakhajyotsnābhir udvelita(!) |
śabdabrahmasudhāṃbudhir budhamanasy ucchṛṃkhalaṃ lekhati || 2 || (fol. 1v1–3)

End

tarhi yāgakāla iti viśeṣṭānuvādād(!) ekas tāvad vākyabhedaḥ | parya caturthāṃśasya pratipadāga(!)trayasya vā bhayavidhānād aparo vākyabhedaḥ | yadṛte | dorvinyāsenānvaya ity aparo doṣaḥ nyūthaparva caturthāṃśaṃ prati yad bhogātra (fol. 160v7–8)

Colophon

Microfilm Details

Reel No. A 502/03

Date of Filming 11-03-1973

Exposures 166

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 12-06-2012