A 509-5 Nandopadeśarahasya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 509/5
Title: Nandopadeśarahasya
Dimensions: 24.3 x 11.3 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 3/25
Remarks: subject uncertain;


Reel No. A 509-5 Inventory No. 41524

Title Nandopadeśarahasya

Remarks ascribed to the Nāradīyapurāṇa

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.3 x 11.3 cm

Folios 5

Lines per Folio 6

Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin

Illustrations 1, on exp. 3 (seems to be a śrīyantra; but can not specified and not important)

Place of Deposit NAK

Accession No. 3/25

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

ākhyāne smin mayākhyāte śṛṇu tāta paraṃ vacaḥ ||

brahmavidbhiḥ purācāryaiḥ kathitaṃ bhāvaśuddhaye || 1 ||

jñātarūpaś ca jijñāsur dvāv eva sttamau tayoḥ ||

ādyasya sādhanaṃ nāsti tato nyasya kriyocyate || 2 || (fol. 1v1–3)

End

satyādhīnāni sarvāṇi satyavān satyasaṃsthitaḥ ||

satyaṃ brahma paraṃ satyaṃ tasmāt satyaparo bhava || 31 || || (fol. 4r4–6)

Colophon

iti śrīnāradīyapurāṇe śrīkṛṣṇaprokte ⟨n⟩nandopadeśarahasyaṃ saṃpūrṇam ||     ||

pradakṣiṇatrayaṃ kṛtvā sādhako varttulākṛtiḥ ||

brahmaraṃdhreṇa saṃsparśaḥ kṣiter yaḥ syān namaskṛtau || 1 ||

sa ugra iti devaughair ucyate viṣṇutuṣṭidaḥ ||

nadānāṃ sāgaro yadvad dvipadāṃ brāhmaṇo yathā || 2 ||

nadīnāṃ jāhnavī yādṛk devānām iha cakradhṛk ||

namaskāreṣu sarveṣu tathaivograḥ praśasyate || 3 ||

yo sāv ugro namaskāraḥ prītidaḥ satataṃ hareḥ ||

mahāmāyāprītikaraḥ sanamaskārakottamaḥ || 4 ||

śubha⟨ṃ⟩m astu || (fol. 4v6–5r6)

Microfilm Details

Reel No. A 509/5

Date of Filming 15-03-1973

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 23-12-2009

Bibliography