A 51-11 Śuddhiviveka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 51/11
Title: Śuddhiviveka
Dimensions: 35 x 4 cm x 92 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/358
Remarks: b Rudradhara; AN? A 1160


Reel No. A 51-11 Inventory No. 72108

Title Śuddhiviveka

Author Rudradhara, son of Lakṣmīdhara and younger brother of Haladhara

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 35 x 4 cm

Binding Hole 1 in the centre

Folios 92

Lines per Folio 5

Foliation figures in the left margin of the verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-358

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

haratu duritajātaṃ keśavasyaikabāhur

vvipulagalabilāntaḥ keśinaḥ saṃpraviṣṭaḥ |

a(tha) pavanam ivāsya prāśituṃ saṃpraviṣṭaḥ

kuvalayadalanīlaḥ pañcaśīrṣo bhujaṅgaḥ ||

cirantanānekanibandhasiddhaḥ svasaṃpradāyānugataḥ sphuṭārthaḥ |

natvā ha⁅riṃ rudra⁆dhareṇa samyag vitanyate śuddhiviveka eṣaḥ ||

santy eva ratnākarapārijātamitākṣarāhāralatādayo nye |

tathāpi tatrālasamānasānāṃ bhavet pramodāya mama prayāsaḥ ||

śuddhis tāvad akhilavihitakarmmādhikārāpādako dharmmaviśeṣaḥ | aśuddhiś tu tadvirodhī dharmmaviśeṣa eva sapiṇḍajanmādinimittakaḥ, tad atrāśuddhivigamasamayakathanena śuddhir vvivicyate, tatra sapiṇḍajanmādiś ca jñāto ʼśuddhihetuḥ, tena yadi sapiṇḍāder jjanma maraṇaṃ vā vṛttam asti, na cāśaucapratiyoginā jñāyate, pratigrahādikarttrā jñāyate pi tadāpi tatsakāśāt pratigrahādāne tadannabhojane ca na doṣaḥ | (fol. 1r1–5)

End

iti śuddhiviveke tṛtīyaḥ paricchedaḥ ||

śuddhau saptanibandhān dṛṣṭvānumataḥ pitus tathā bhrātuḥ |

rudradhareṇa kṛtāyaṃ śuddhivivekaḥ satāṃ prītyai ||

sāmānyato tra varṇṇānāṃ śuddhir mmaraṇajanmanoḥ |

prāg athāśaucaniyamās tatas teṣāṃ viśeṣataḥ |

śuddhir uktā tato śaucasaṅkare śuddhir īritā |

videśasthārbbhakastrīṇāṃ maraṇe garbbhasaṃsrave |

śuddhir mṛtyuviśeṣe ca sā ʼsapiṇḍeṣv anantaram |

nirhārādāv athāśuddhir aśuddhirahitās tathā ||

adhikāri[vi]veko tha xx nidhinirūpaṇam |

jālādyanarhakathanaṃ vratānāṃ lakṣaṇan tathā ||

sapiṇḍānām iha tato lakṣaṇam parikīrttitam |

dehaśuddhiḥ kṣālanādiśuddhir atrātha kīrttitā ||

snānaśuddhis taijasādidravyaśuddhir anantaram |

pakvānnaśuddhir bbhū[śuddhiḥ] śuddhir atrodakasya ca |

tato raja (!) nṛṇāṃ śuddhir uddiṣṭasparśane ca sā |

svabhāvaśuddhiś ca tathā karemeṇātra prakīrttitā || (fol. 91v3–92r2)

Colophon

iti mahāmahopādhyāyaśrīlakṣmīdharātmajamahāmahopādhyāyaśrīhaladharānujaśrīrudradhararacitaḥ śuddhivivekaḥ samāptaḥ || || (fol. 92r3)

Microfilm Details

Reel No. A 51/11

Date of Filming 25-10-70

Exposures 52

Used Copy Hamburg

Type of Film negative

Remarks = A 1160/??

Catalogued by DA

Date 14-11-2005

Bibliography