A 51-14 Dharmakīrtiracitavyākaraṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 51/14
Title: Dharmakīrtiracitavyākaraṇa
Dimensions: 32 x 5 cm x 66 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/798
Remarks:

Reel No. A 51/14

Inventory No. 18897

Title Prayogamukha

Remarks Commentary on Vararuci's Kārakacakra (also styled Kārakasaṅgraha, Prayogamukha(maṇḍana), Prayoga(viveka)saṅgraha and Vārarucasaṅgraha), a popular manual in 26 anuṣṭubh verses on Sanskrit syntax and word formation. This Kārakacakra commented upon is different from Bhavānanda's work of the same title.

Author Dharmakīrti

Subject Vyākaraṇa

Language Sanskrit

Text Features The ślokas of Vararuci's Prayogamukha or Kārakacakra are given and commented upon. There are five sections or paṭalas, dealing consecutively with kāraka, samāsa, taddhita, tiṅanta and kṛdanta. In two sub-colophons (as in other MS) the Prayogamukha itself is attributed to Dharmakīrti. However, there seems to be a tradition to refer both to Vararuci's verses and Dharmakīrti's commentary thereon as Prayogamukha.

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 32.0 x 5.0 cm

Binding Hole 1, left of centre

Folios 66

Lines per Folio 4-5

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/798

Manuscript Features

Fol. 44 is missing. A few folios are out of order: fol. 62 comes between fols. 50 and 51, fol. 52 between fols. 54 and 55.
The following folios are damaged: 1–9; 11–14; 20–23.
Exposures 3 and 4 show a cover folio, on which the MS is styled prayogamukha dharmakīrtiracitavyākaraṇa.
The text proper starts on exp. 5 (fol. 1v).
Exp. 70 shows another cover leaf, of which exp. 69 below is the back.
This MS is mentioned in BSP vol. VI, p. 26, no. 84, where it is styled Dharmakīrtiracitavyākaraṇaḥ.

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||
prayogam icchatā jñātuṃ jñeyaṃ kārakam āditaḥ |
saṃjñayā ṣaḍvidham bhedāt trayoviṃśatidhā punaḥ |[|]
iti ko ʼrthaḥ || prayogaṃ jñātuṃ icchatā puruṣeṇa ādau āditaḥ (2) prathamataḥ kārakaṃ jñeyaṃ jñātavyaṃ | śabdāśrayāṇāṃ hi jñeyānāṃ madhye kā〇rakaṃ jñeyaṃ jñātavyam iti arthaḥ | tac ca kārakaṃ saṃjñayā nāmnā ṣaḍvidhaṃ ṣaṭprakārakam ity arthaḥ | sa ka(3)tamaḥ karttā karmakaraṇasaṃpradānāpādānā-dhikaraṇāni | anena pra〇kāreṇa ṣaṭprakārakam bhavati | ⁅kriyā(sā)⁆+vāt sambandhakārakatvan nāsti kriyādhīnaṃ hi kā(4)rakam iti tad eva kārakyaṃ punar bbhedābhedakathanāt trayoviṃśatidhā bha〇vet |
(fol. 1v1–4)

End

laṭas sthāne śatrādeśaḥ<ref>Cf. Pāṇ. 3.2.124.</ref> ||    || (2) śānaca yathā || odanaḥ (!) pacamāno devadattas tuṣyati || karma || oda〇naḥ pacyamāno devadattena || śānaj iti śānajādeśaḥ || śatṛśānajbhyāṃ samāso na tu si(3)dhyati || dravyasāpekṣatvāt tābhyāṃ samāso na tu sidhyatīti uttarapade〇s (!) tena śatṛvidhinā ca samāso na bhavātī[[ti]] (!) kathaṃ dravyasāpekṣatvāt || dravyasān (!) kurvvan ka(4)ṭaḥ (!) | pacann odanaḥ | gacchan devadattaḥ || pacyamānodano (!) || pacya〇mānodano ity adoṣaḥ ||    ||
(fol. 67v1–4)

Sub-colophons

iti dharmmakīrttivi〇racite prayogamukhe kārakapaṭalaṃ samāptaḥ (!) ||    || ❁ || (fol. 16r3)
śrīdharmmakīrttiviracitasamāsapaṭalaḥ samāptaḥ ||    || (fol. 33r2)
uktāḥ kevalabhāvavācakās taddhitapratyayāḥ || ○ || (fol. 54r1)
ity uktāḥ saṃkṣepatas tiṅpaṭalaḥ saṃpūrṇṇaḥ ||    || (fol. 60v4)
kṛtprakriyā samāptā ||    || (fol. 67v4)

Microfilm Details

Reel No. A 51/14

Date of Filming 25-10-1970

Exposures 71

Used Copy Berlin

Type of Film negative

Remarks Exp. 3 and 4 show the same folio.

Catalogued by OH

Date 12-07-2004


<references/>