A 51-15 (Sambandhaprakaraṇa)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 51/15
Title: Cāndravyākaraṇa
Dimensions: 32 x 4.5 cm x 25 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1697
Remarks:

Reel No. A 51/15

Inventory No. 14712

Title [Sambandhaprakaraṇa]

Remarks

Author

Subject Vyākaraṇa

Language Sanskrit

Text Features manual on syntax (sambandha) in Sanskrit, following the Pāṇinīya system of grammar, citing the sūtras of Pāṇini and (at least one portion of) the Mahābhāṣya

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 32.0 x 4.5 cm

Binding Hole 1, left of centre

Folios 24 + 1

Lines per Folio 5–6

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1697

Manuscript Features

The foliation of the first folio is lost due to physical damage. Then follow fols. 7–27; 31 and 30. There is another folio appended to this MS, written in another hand, which is a commentary on the Pāṇineyan or Cāndra Dhātupāṭha (exposures 27–28).

Excerpts

Beginning

///-sya putra ity arthaḥ | nanu putro devadattasyeti || ○ || kaḥ punar asau sambandho bhavati | uktam idaṃ | janyajanakabhāvādisaṃbaṃdha iti | putrayatīti janyajanakavaddharmasya cau(2)+ iti āśrayāśrayibhāvaḥ | (c)aukāyā guṇa iti upakāraḥ | 〇 | rājñaḥ puruṣa ity eśvaryaṃ (!) | jvarasya bhe(ya)jusyety abhāvo virodhaḥ | svabhāvo pi sambandho pi (3) bhavati | yathā vṛkṣasya paṭalo svabhāvo gaganarūpaṃ | tathā ava〇yavavibhāvaḥ (!) | vṛkṣasya sākhāḥ patrāṇi mūlani (!) akaṇḍa (!) iti | samavāyaḥ paṭasya nīlo va(4)⁅rṇṇaḥ⁆ |

(exp. 3 = 6(?)r1–4)

Extracts

(2) ʼnusarati | anabhihitatām upagamya ceti pakṣadva〇yaṃ | atrābhihitasyābhihitena sambandha (!) | sāmānyādhikaraṇyād bhavati | pustakam paṭhan tāmbūla (!) bha(3) kṣayan | artham ālocayan chātro hasati | aśvena yo 〇 na gato ʼsau saṃgrāme jitaripubhūpati (!) bbhavan bhuktavān | sāmānyādhikaraṇyāv (!) iti kiṃ | da(4)śa dāḍimāḥ śaḍ apū⟪..⟫pāḥ kumbham ājājinapalā〇lāpuñjaḥ<ref>Cf. MBh. on Pāṇ. 1.1.1 Vārt. 2.</ref> | dvitīye tu pakṣe yadi anabhihitānāṃ tu yathā sa.. .. .. .. .. .. pakārāt sambandho (5) ⁅bhavati⁆ | yo .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. ⁅yathā grāmāt⁆ nagaram āgatā ..krīto ʼśvaḥ | grāmān nagaram āgacchan .. .. .. .. .. .. .. .. .. .. .. ..

(exp. 27 above = fol. 30v2–5)

End

o〇danam pacatā dṛśyamānaiḥ kusumai (!) mekhalāṃ racatyai kumāryai mālāṃ prayacchato vilāsinaḥ patitasya kaṅka(4)ṇasya maṇiṣu pataṃti bhramarāḥ | iyam eva vā(kya)tā | bhinna〇vā(kya)tāḥ (!) punar evaṃ samīyāt | odanam pacati devadattas tena dṛśyate (!) kusumāni | tair mekhalāṃ racayati ku(5)mārī | tasmai prayacchati mālāsya (!) vilāsī | tasmāt patiti (!) kaṅkanaḥ | tasya maṇiṣu patati (!) bhramarā iti || sambandho vākyam enam ekārthopa⁅saṃhāro⁆.. .. .. .. .. .. ..

(fol. 31v3–5)

Microfilm Details

Reel No. A 51/15

Date of Filming 25-10-1970

Exposures 29

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 15-07-2004


<references/>