A 51-4 Manvarthamuktāvali

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 51/4
Title: Manvarthamuktāvali
Dimensions: 35 x 5 cm x 62 folios
Material: palm-leaf
Condition:
Scripts: Maithili; none
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 4/681
Remarks: adhyāya 7; a commentary on the Manusmṛti


Reel No. A 51-4 Inventory No. 37711

Title Manvarthamuktāvali, adyāya 7

Remarks a commentary on the Manusmṛti

Author Kullūkabhaṭṭa

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 35 x 5 cm

Binding Hole 1 in centre-left

Folios 62

Lines per Folio 4

Foliation figures in the left margin of the verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-681

Used for edition no/yes

Manuscript Features

After the commentary on Manusmṛti 8.156, the scribe concludes the MS and copies a miscellaneous verse attributed to Dharmākara.

Excerpts

Beginning

❖ oṃ vighneśāya namaḥ || gauḍe nanda[[na]]vāsināmni sujanair vandye vavendryāṃ (!) kule

vipro bhaṭṭadivākarasya tanayaḥ kullūkabhaṭṭo bhavat |

vṛttis tena manusmṛtau śivapure dhyāye dhunā saptame

ramyeyaṃ kriyate hitāya viduṣāṃ manvarthamuktāvalī ||

mānavavṛttā ramyā jñeyā vyākhyānanāmayo (!) bhinnāḥ

prācīnā api rucirā vyākhyātṛnām aśeṣāṇāṃ ||

rājadharmmān pravakṣyāmi yathāvṛtto bhaven nṛpaḥ |

saṃbhavaś ca yathā tasya siddhiś ca paramā yathā ||

dharmmaśabdo yaṃ dṛṣṭādṛṣṭārthānuṣṭhānaparaḥ | ṣāḍguṇyāder api vakṣyamāṇatvāt | rājaśabdo ʼpi na kṣatriyajātiparaḥ kin tv abhiṣiktajanapadapurapālayitṛpuruṣavacanaḥ | ata evāha, yathāvṛtto bhaven nṛpaḥ yathācāro vā nṛpatir bbhavet tathā tasyānuṣṭheyān kathayiṣy[[ā]]mi yathā yena prakāreṇa rājānam asṛjat prabhur ityā[[dyā]]dinā tasyotpattiḥ | yathā ca dṛṣṭādṛṣṭaphalasaṃpattis tad api vakṣyāmi || (fols. 1v1–2r2)

End

cakravṛddhiṃ samārūḍho deśakālavyavasthitaḥ |atikrāman deśakālau na tatphalam avāpnuyāt |

cakravṛddhiśabdenātra cakravacchandakaṭādibhaṭikarūpā vṛddhir abhimatā tāñ cakravṛddhim āśrita uttamarṇṇo deśakālau ca vyavasthitaḥ yadi vārāṇasīparyantaṃ yāvad guṇavākalabalādiśakaṭena vahāmi tadā mamodvahanabhāṭakam iyad dātavyam || || ○ || oṃ ||

utpanna || tathā ca ||

ut⟪..⟫pannaḥ svayam eva ke cana nijādṛṣṭāt tataṣ kena cit

pāntheneva kṛtāvṛtis tad parair dattālabālaḥ pathi |

tañ cet taṃ jalada svakīyasamaye pītvā payodheḥ payaḥ

sektuṃ necchati hā hato yam adhunā bālo rasāradrumaḥ | śrīhemanāthasya namaskārāḥ na prāpnoti ||

iti jānapadān dharmmān śreṇīdharmmā(ṃ)ś ca dharmmavit |

avinābhāvakāryatve (fol. 63r3–v1)

«Available Colophon:»

iti vārendranandavāsīyabhaṭṭaśrīdivākarātmajabhaṭṭaśrīkullūkaviracitā (!) manvarthamuktāvalyāṃ manusmṛtau saptamo dhyāyaḥ || || (fol. 39r5)

Microfilm Details

Reel No. A 51/4

Date of Filming 23-10-70

Exposures 69

Used Copy Hamburg

Type of Film negative

Catalogued by DA

Date 13-11-2005

Bibliography