A 51-5 Samayapradīpa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 51/5
Title: Samayapradīpa
Dimensions: 37 x 4.5 cm x 70 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: LS 502
Acc No.: NAK 5/811
Remarks:


Reel No. A 51-5 Inventory No. 59954

Title Samayapradīpa

Author Śrīdatta

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 37 x 4.5 cm

Binding Hole 1 in the centre

Folios 70

Lines per Folio 5

Foliation figures in left margin of the verso

Scribe Vaidyanātha Śarman

Date of Copying LS 502 bhādraśukla 7 soma

Place of Copying Vauharāgrāma

Donor Puruṣottama Sanmmiśra

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-811

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ gaṇapataye namaḥ || śrīkṛṣṇāya namaḥ ||

śreyaḥ samādiśatu sālasapakṣā(!)pātanidrāyite api dṛśau bhṛśam unnamayya |

saṃvāhyamānacaraṇāmbujajātaharṣo lakṣmīmukhekṣaṇaparaḥ parameśvaro vaḥ ||

nibandheṣu nibaddhāni vacanāni vicinvatā |

śrīdattena vratādīnāṃ sāram ākṛṣya likhyate ||

tatra pūrvvadine snānādinā śarīraśuddhiṃ kṛtvā nirāmiṣam ekavāraṃ bhuktvā dantān saṃśoddhya vratadine prāta⟪ā⟫[[ḥ]] snātvā sūryyodaye vrataṃ gṛhṇīyāt | tratra (!) prayogaḥ adya sūryyavāretyādinā vratopayuktaṃ kālaṃ nirddiśya bhagavan sūryya bhagavatyo devatā upavāsaṃ naktam ayācitaṃ vāhaṅ kariṣye ity abhilapya saṃkalpaṃ kuryyāt | anekāhasādhye vrate adyasthāne adyādīti viśeṣaḥ | tatra devalaḥ |

abhuktvā prātarāhāraṃ snātvācamya samāhitaḥ |

sūryyāya devatābhyaś ca nivedya vratam ācaret |

prātar vratam ācard iti sambandhaḥ || (fol. 1v1–5)

End

atra tithivāranakṣatrāṇāṃ samuccayaḥ, viṣṇuyāge nānānakṣatravikalpaḥ yāgapadena ca pūjānirddeśo jyotoṣṭomādivadatiśayārthaḥ,

tathā pūrṇṇimāsu ca pūrvvāsu aṣṭamīdvādaśīṣu ca |

caturddaśyān tṛtīyāyāṃ graharkṣeṣu śubheṣu ca |

sarvveṣām bhagavato yāgo bhaktipūrvvo mahāphalaḥ |

tathā

śrīr mmedhā jñānavātsalyasumāyogān (!) mahāmate |

yogaṃ kṣeman tathā kīrttiṃ mahādevād avāpnuyāt |

ārogyañ cāpatāpatvaṃ bhāskarāt prāpyate dhruvaṃ ||

gatim iṣṭān tathā kāmaṃ dadāti x trivikramaḥ |

vighno na jāyate tasya yajed yas tu vināyakaṃ ||

iti prakīrṇṇakaparicchedas tṛtīyaḥ || (fol. 70r1–3)

Colophon

sakalaṃ karmmapracāram upanayantu |

samayapradīpa eṣa sthitim etu sadā satāṅ gehe ||

mahāmahopādhyāyaśrīśrīdattaviracitas samayapradīpaḥ saṃpūrṇṇaḥ || ||

lasaṃ 502 bhādraśuklasaptamīcandre śrīsanmiśrapuruṣottamaprītyā likhitam idaṃ samayapraīpaṃ (!) śrīvaidyanāthaśarmmaṃā ||

pustakalikhanapariśramavettā vidvajjano nānyaḥ |

sāgaralaṃghanakhedaṃ hanūmān ekaṣ paraṃ veda ||

vauharāgrāma iti | śrīviśvanāthāya namaḥ || (fol. 70r3–5)

Microfilm Details

Reel No. A 51/5

Date of Filming 23-10-70

Exposures 75

Used Copy Hamburg

Type of Film negative

Catalogued by DA

Date 12-11-2005

Bibliography