A 51-8 Dānavākyāvalī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 51/8
Title: Dānavākyāvalī
Dimensions: 35.5 x 5 cm x 65 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/313
Remarks:


Reel No. A 51-8 Inventory No. 16157

Title Dānavākyāvalī

Author Caṇḍeśvara

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 35.5 x 5 cm

Binding Hole 1 in the centre

Folios 65

Lines per Folio 5

Foliation figures in left margin of the verso

Date of Copying LS 391 kārttikabadi 9 kujavāra

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-313

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

devasya pratisandhibandhavigalatkoṭīrakoṭikṣarad-

gaṅgābhaṅguravārivīciracite smeraprasūnaśriyaḥ |

tatrādigbhramimaṇḍarīrayavaśād unmuktakaṇṭhasthala-

jyotiḥpūramadhuvratasya naṭanaṃ pāyād umāpreyasaḥ ||

duṣkhaṃ duḥkṛtināṃ sukhaṃ sukṛtināṃ prajñāmaṇīnāṃ nidhir

mantrīndrasya himāṃśugaurayaśaso vīreśvarasyātmajaḥ |

śrīmān eṣa paropakārakutukī dāne pi caṇḍeśvaro

dṛṣṭvāneka x x x m adbhutayaśaḥ prastauti vākyāvalīm ||

tatrādau dānapraśaṃsā mahābhārate ||

yāni yāny upemānīha (!) vedoktāni praśaṃsati |

teṣāṃ śreṣṭhatamaṃ dānam iti me nāsti saṃśayaḥ ||

viṣṇudharmottare ||

dānaṃ devāḥ praśaṃsanti manuṣyāś ca tathā dvijāḥ |

dānena kāmān āpnoti yān kāṃś cin mane(!)cchati || (fol. 1v1–5)

End

varmmadāne ||

pūjādi, adya sarvvarakṣākāma idaṃ varmmaṃ (!) idaṃ carmma ināṃ harāṃ sarvvamitradaivatam ityādi ||

māṃsādidāne ||

adyābhipretārthaprāptikāma idaṃ māṃsaṃ idaṃ matsyaṃ viṣṇudaivatam ityādi || ||

mūlādidāne ||

pūjā ca adyābhimatakāmāvāptipūrvvakārogyakāma idaṃ mūlaṃ idaṃ śākaṃ idaṃ pattraṃ idamārddrakaṃ vanaspatidaivatam ityādi || ||

pippalyādidāne ||

pūjādi, adyābhimatakāmāvāptipūrvvakārogyakāma imāṃ pippalīṃ imāṃ śuṇṭhiṃ idaṃ maricādikaṃ idam elābījaṃ idaṃ lavaṅgaṃ puṣpaṃ vanaspatidaivatam ityādi, dakṣiṇā sarvvatra dravyasparśānt(ā) boddhavyam ||

tena kalpadrumeṇaiva lallī x phalaśālinīṃ |

sandhivigrāhikeṇeyaṃ dānavākyāvalī kṛtā || (fol. 65v1–4)

Colophon

iti saprakriyamahāsāndhivigrāhikaṭhakkuraśrīvīreśvarātmajasāndhivigrāhikaṭhakkuraśrīcaṇḍeśvarakṛtā dānavākyāvalī samāptā ||

oṃ śubham astu || lasaṃ 391 kārttikabadi 9 kuje (fol. 65v4–5)

Microfilm Details

Reel No. A 51/8

Date of Filming 23-10-70

Exposures 69

Used Copy Hamburg

Type of Film negative

Catalogued by DA

Date 12-11-2005

Bibliography