A 517-2 Dinakarodyota

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 517/2
Title: Dinakarodyota
Dimensions: 29.9 x 12.5 cm x 88 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: ŚS 1796
Acc No.: NAK 5/1178
Remarks:


Reel No. A 517-2 Inventory No. 19559

Title Pūrtadinakarodyota

Author Viśveśvara “Gāgā Bhaṭṭa”

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 29.9 x 12.5 cm

Folios 88

Foliation figures on the verso; in the upper left-hand margin under the abbreviation pra. di. dyo. and in the lower right-hand margin

Date of Copying ŚS 1796, VS 1931

Place of Deposit NAK

Accession No. 5/1178

Manuscript Features

Fol. 9 is missing.

Fol. 34 is assigned twice to the two successive folios.

Fol. 12 is out of focus.

The scribe does not foliate the MS from fol. 77 –88. Only the abbreviation is written in some folios among them.

There are two exposures of fols. 21v–22r, 27v–28r, 31v–32r, 34v–35r, 63v–64r, 67v–68r, *81v–*82r, *82v–*83r, and *84v–*85r.

pūrtadinakarodyotaḥ |

gāgābhaṭṭakṛtaḥ |

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīheraṃba[ḥ] prasa⟨ṃ⟩[n]na[ḥ astu] ||

oṁ

nīlotpalābhirāmaṃ kāmaṃ sāketabālānāṃ ||

†daśarathato† nidhānaṃ jagaṃnidānaṃ tad ākalaye ||

natvā dinakaraṃ tātaṃ saugamyāt tadupekṣitaḥ ||

pūrte dinakarodyotas tatsūtena prapūryate || 1 ||

gāgābhaṭṭāparākhyasya viśveśvaramanīṣiṇaḥ ||

pūrte dinakre dyote kṛtir astu sattāṃ mude || 2 ||

pūrtam āhā(!) vyāsaḥ ||

vāpīkūpataḍāgādidevatāyatanāni ca ||

aṃnapradānam ārāmāḥ pūrtam ity abhidhīyate || (fol. 1v1–4)

End

mukhe mukhaṃ tu saṃyojyaṃ pṛṣṭhaṃ pṛṣṭhe tu yojayet |

proktasaṃkhyāṃ tu mekākṣaṃ merūtvena prakalpayet |

ekaikagraṃthimadhye tu graṃthibaṃdha[ṃ] prakalpayet |

svayaṃ graṃthitamālā tu śakrasyāpi śriyaṃ haret ||

iti malāpratiṣṭhā || (fol. *88r10–*88v1)

Colophon

iti śrīmīmāṃṣakabhaṭṭadinakarasūnugāgābhaṭṭāparanāmakaviśveśvarakṛto pūrtadinakarodyotaḥ samāptaḥ || iti pūrte †kāḍaṃ† samāptaṃ ||

śrīsāṃbasadāśivāṛpaṇam astu || graṃthasaṃkhyā 3000

aṣṭāviṃśāṃgulaṃ pīṭhaṃ unnataṃ syāṭ ṣaḍaṃgule ||

aṣṭāṃgulaṃ ca vistāraṃ kuryād auduṃbarādinā ||

iti bhadrapīṭhalakṣaṇaṃ ||

idaṃ pustakaṃ samāptaṃ sake 1796 saṃvat 1931 vaiśākhaśukla 9 maṃdavāsare taddine samāptaṃ || (fol. *88v1–4)

Microfilm Details

Reel No. A 517/2

Date of Filming 25-03-1973

Exposures 98

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 28-12-2009

Bibliography