A 517-3 Pṛthvīpremodaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 517/3
Title: Pṛthvīpremodaya
Dimensions: 42.5 x 16.8 cm x 134 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 4/740
Remarks: subject uncertain;


Reel No. A 517-3 Inventory No. 55757

Title Pṛthvīpremodaya

Author Premanidhi Panta (frequently found Paṃtha)

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 45.5 x 16.8 cm

Folios 134

Lines per Folio 10–11

Foliation figures on the verso; in the upper left-hand margin under the abbreviation prethvī. pre. also pṛ. pre., pṛthvī., pṛthvīpremodayaḥ and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/740

Manuscript Features

There are two exposures of fols. 97v–98r and three exposures of fols. 1v–2r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||      ||

rājarājeśvarāya namaḥ ||      ||

aghaṭitaghaṭanāyā viśvajātasya hetuṃ

vipadamitapayodheḥ pāralābhāya setum ||

nijajanagaṇavairyyuccāṭane dhūmaketuṃ

kam api jagati jātaṃ naumi duṣṭān vijetum || 1 ||

dīkṣāṃ premanidhidvijo bhyupagataḥ patnī tadīyā matiḥ

sandehāḥ paśavaḥ paropakṛtayas tuṣṭiś ca viṣṇoḥ phalam ||

nānāpaṇḍitamaṇḍalīsamuditā samyaksadasyāḥ prabhur

yatrartvigmanasi sthito vijayatāṃ graṃthādhvaro yaṃ cirāt || 2 ||

pṛthvī pṛthvīgatāḥ syuḥ pramududaya ito yena teṣāṃ hitakṣmā

pṛthvī pṛthvīśvaro vā pramudam atitarām eti yasmāt tato vā ||

pṛthvī tatpreṣṭhadevo dvijakulajananaḥ premanāmā ca tābhyāṃ

pṛthvīpremodayaṃ janita iti mato nvarthanāmā nibaṃdhaḥ || 3 ||

atha sarveṣām eva janānām abhilaṣitasvargāpavarggaparipaṃthiśreṇīdhurīṇapātaka-samunmūlanamūlabhūtaḥ prāyaścittavidhir atropadarśyate ||    || nanu kim idaṃ prāyaścittaṃ nāma | na pāpāpanodakaṃ karmma | snānasaṃdhyānityakarmmato pi tadapanodanena tatrātivyāpteḥ || (fol. 1v1–5 and 2r1–3)

End

śūdras tathāṃtya eva syād aṃtyasyāryyāgame vadha iti ||

aṃtyajā cāṃḍālī tatra gacchanto brāhmaṇādayas trayo varṇā kuṃbaṃdhena bhagākāreṇāṃkayitvā sahasraṃ tv aṃtyaja striyam iti mānvavacanāt sahasrapaṇadaṃḍena daṃḍayitvā svarāṣṭrā[[d]] bahir nirvāsanīyāḥ | śūdras tv aṃtyāṃgatyoṃtya eveti na māraṇād atiriktaṃ daṃḍam arhati aṃtyasya traivarṇikabadhūnāṃ śūdrabadhūnāṃ ca gamane vadha eva daṃḍa (śa)tyartha iti saṃkṣepaḥ ||    ||     || (fol. 134r4–6)

Colophon

yasyodyotamatī satī guṇavatī mātāpitomāpatir

nāma premanidhīti paṃṭhakulabhūḥ kūrmmācalo janmabhūḥ ||

sūpāsyaṃ kṛtavīryyajācyutapadaṃ kāśyāṃ sthitiḥ sodhvare

yasminn ṛtvig ihāgnisaṃkhya udayaḥ premodaye pūritaḥ ||     ||

śrīkṛṣṇasyapadāravindayugalaṃ bhaktipraphullā latā

saṃpākaprasaratsudhārasaphalaṃ jñānāṃbunā sevitam ||

brahmeśāmarasiddhakinnaragaṇaiḥ saṃsevyamānaṃ sadā

vaṃde haṃ dvijavaṃśaśuddhakulabhūḥ kāśīti nāthāhvayaḥ || 1 ||

rāmo haṃ janayaty eva rāmo ham iti dhīr na cet |

sa rāmo ham iti jñātvā sa rāmaḥ sajjanāntikam ||

śrīrāmāya namaḥ ||    || (fol. 134r6–9)

Microfilm Details

Reel No. A 517/3

Date of Filming 25-03-1973

Exposures 140

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 29-12-2009

Bibliography