A 52-12 Kātantra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 52/12
Title: Kātantra
Dimensions: 33 x 4.5 cm x 79 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: LS 156
Acc No.: NAK 3/397
Remarks:


Reel No. A 52-12

Inventory No. 119012

Title Kātantravṛttivivaraṇapañjikā

Remarks Sub-commentary on Durgasiṃha's vṛtti on the Kātantra sūtras

Author Trilocanadāsa

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanāgarī

Material palm-leaf

State complete, slightly damaged

Size 33,0 x 4,5 cm

Binding Hole 1, rectangular, in the centre

Folios 79 + 2 (fragment)

Lines per Folio 4–5

Foliation figures in the middle of the left-hand margin of the verso

Scribe Ṭhakkuraśrīprajñāpati

Date of Copying LS 156

Place of Deposit NAK

Accession No. NAK 3/397

Manuscript Features

This MS of 79 fols. is only a part of Trilocanadāsa's Kātantravṛttivivaraṇapañjikā commenting on Durgasiṃha's commentary on the first to the fourth pāda of the kṛdvṛtti, i. e. the section on primary suffixes (kṛt) of the Kātantra. It includes two additional fols., which have been micro-filmed first. These two fols., however, are the beginning portion of the sixth pāda of the kṛdvṛtti. This part of the text may have been a bit out of order already before the eyes of the copyist, or he himself has confused it, since now the commentary runs thus: Kā. 4.6.1; 4.6.3; 4.6.5; 4.6.2. Fol. 1r is inscribed trilocanadāsaḥ ||. These two fols. are slightly damaged, and some akṣaras are illegible because the writing is partly rubbed off.

Apart from the fragment just described, the MS has the following features:

The writing of some fols. is partly rubbed off, to wit: 4v; 5r; 16v; 17r; 25v; 26r; 49v; 63v; 74r; 79r/v.

In two places (fol. 68r and 78r) lacunae have been left, the scribe having marked a few missing akṣaras by using horizontal strokes.

Fol. 1r is inscribed ❖ kṛtapuṭhi ||.

The colophon gives the date of copying as lakṣmaṇa saṃvat 156.

A short description of this MS is given in BSP, Vol. VI, p. 14, viṣayāṅka 38.

Excerpts

Beginning

❖ oṃ gaṇapatay⁅e⁆ namaḥ || vṛkṣādivad ityādi | vṛkṣādaya iva vṛkṣādivat | yathā vṛkṣādayaḥ śabdā rūḍhā loke viśiṣṭaviṣayatayā prasiddhās tathā ʼmī kṛtaḥ kṛdantāsv api śabdā iti (2) kṛtvā kṛtinā na kṛtāḥ | prastāvād iha kṛtī paṇḍitaḥ śarvvavarmmanā cy⟨a⟩[u]to 〇 sarvvavarmmaṇā kṛllakṣaṇaṃ na kṛtam ity arthaḥ | tathā cāhur abhi-dhānalakṣaṇā hi kṛttaddhita(3)samāsā iti | abhidhānaṃ laśabda eva lakṣaṇam eṣyaṃ niyāmakaṃ na sūtra〇m ity arthaḥ | (fol. 1r1–3)

Sub-colophons

〇 || || iti trilocanadāsaviracitāyāṃ durggasiṃhoktakātantravṛttivivaraṇapañji(4)kā-yāṃ kṛtsu prathamaḥ pādaḥ samāptaḥ || ❖ || (fol. 28v3–4)

|| || iti trilocanadāsaviracitāyāṃ durggasiṃhoktakātantravṛ(3)ttivivaraṇapañjikāyāṃ kṛtsu dvitīyaḥ pādaḥ samāptaḥ || 〇 || ❁ || (fol. 42r2–3)

|| ❖ || (5) iti trilocanadāsaviracitāyāṃ | durggasiṃhoktākātaṃtravṛttivivaraṇapañjakā-yāṃ (!) kṛtsu tṛtīyaḥ pādaḥ samāptaḥ || ❖ || (fol. 62v4–5)

(4) ⁅iti triloca⁆nadāsaviracitāyāṃ kātaṃtravṛttivivaraṇapañjikāyāṃ kṛtsu caturthaḥ pādaḥ samāptaḥ || ❁ || (fol. 79r3–4)

End

gṛ〇hyata iti āha śantṛṅ ityādi syād āṅatisiddhe saṃhitagrahaṇaṃ śantṛṅānābhyā+ (3).. .. .. .. .. .. .. .. .. .. .. prathamaikādhikaraṇa ityādi śantṛ〇ṅānaśau siddhau prathamaikādhikaraṇe kvacin atrānnirddiṣṭasyānityatvāt<ref name="ftn1">Commenting on Kātantra 4.4.72: śantrānau syasaṃhitau śeṣe ca ||</ref> || ❖ || (fol. 79r2–3)

Colophon

la saṃ 156 phālguna(fol.79v1)vadi 2 ravau || ṭhakkuraśrīprajñāpatinā lekhi (!) yathā dṛṣṭaṃ tathā ti (!) likhitaṃ l⁅e⁆khako nāsti doṣaḥ ||

bhagna pṛṣṭi kaṭi gr⁅ī⁆va s⁅t⁆a⁅b⁆⟨a⟩dha ⁅dṛṣṭir a⁆dhomukha⁅ṃ⁆ [|]
duḥkhe⁅na li⁆(2)khitaṃ sāstraṃ ⁅putravat prati⁆pālayet || (fol. 79r4–79v2)


(fragment)

Beginning

❖ oṃ namaḥ śivāya || alaṃ<ref name="ftn2">Cf. Kātantra 4.6.1: alaṃkhalvoḥ pratiṣedhayoḥ ktvā vā ||</ref> || pratiṣedhānuvācitvād alaṃkhaluśabdau apy upacāvāt (!) pratiṣedhāv ity āha | pratiṣedhārthayov (!) iti nanu katham idaṃ pratyudāh⁅ā⁆+- (2)d yukuṃ (!) vikalatvāt | idaṃ hi karttari ktvā ca bhāve kṛdavyayakā | na 〇 tu śaktiḥ kāravyam ucyate | śaktayaś ca pratidhātutvātanna | eva hi yā bhojana+(3)ktiḥ saiva gamanaśaktiv ihi (!) kathaṃ dvayor ddhātvarthayor ekaḥ kartt.⁅ka⁆〇rttety āha na ṅīnyāti |  (fol. 1v1–3)

End

(3)yo hi bhāve ʼbhidhānād iti ktvāpratyayārtho bhāvo pi nāsty eva 〇 | idaṃ yuktaṃ | so kāri devadatteneti | satyaṃ bhāve pi kartṛtvam⟨am⟩ asti | kevalaṃ padāntara(4)-sambandhād gamyata | antareṇa hi bhavitārthaṃ na bhāva ity atra tu p⟪ā⟫adārtha eva kartteti nāsti ⁅vyaṅg⁆avikala iti || ❖ || meṅaḥ<ref name="ftn3">Cf. Kātantra 4.6.2: meṅaḥ ||</ref> || meṅa iti kimartham idam ekakarttṛ-ka- (fol. 2v3–4)

Microfilm Details

Reel No. A 52/12

Date of Filming 25-10-70

Exposures 87

Used Copy Berlin

Type of Film negative

Remarks the following fols. have been micro-filmed twice: 4v/5r; 9v/10r; 62v/63r

Catalogued by OH

Date 18-11-2003

Bibliography

  • BSP, Vol. VI, p. 14, viṣayāṅka 38.

<references/>