A 52-13 Kāśikāvṛtti

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 52/13
Title: Kāśikāvṛtti
Dimensions: 56 x 5.5 cm x 400 folios
Material: palm-leaf
Condition: complete
Scripts: Newari; none
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/216
Remarks: adhyāya 1-4


Reel No. A 52-13

Inventory No. 30748

Title Kāśikāvivaraṇapañjikā (1–4 adhyāya)

Author Jinendrabuddi

Subject Vyākaraṇa

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 56 x 5.5 cm

Binding Hole 2

Folios 400

Lines per Folio 6-7

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 4-216

Manuscript Features

This MS can be dated in the beginning of the eleventh century on paleographical grounds. The first twenty folios are partially damaged.

This MS has some more lines in the end not found in printed editions. Instead of the passage quoted here, the printed editions has only these lines:

dhanavacanād acittalakṣaṇaṣ ṭhak | yathāyogam ityādīti | samūhe mayaḍarthe ca ṣaṣṭhyādikā sāmarthyalabdheti || nakṣatrād ghaḥ || sarvadevāt tātil || śivaśamariṣṭasya kare || bhāve ca ||

Excerpts

Beginning

❖ .. .. .. .. .. .. .. .. .. .. .. ||

⁅jayanti te sadā⁆ santa.h satvīyā yair upārjitam |

guṇānāṃ sumahadvṛndan dośāṇāṃ tuṭivarjitam ||


anyataḥ sāram ākṛṣya kṛtaiṣā kāśikā yathā |

vṛttir asyā yathāśaktiḥ kriyate pañjikā tathā ||

vṛttāv ityādi | atha kima⁅rthaḥ kāśikārambhe sya śloka⁆syopanyāsaḥ 
tasyām agauravaparihārārtho gauravapratipādanārthaś ca | atra hy asati prāg anyāsu 
vṛttiṣu viracitāsu ⁅paścā⁆d iyaṃ viraciteti punaruktatādoṣaṃ 
sambhāvayatāṃ tasyām agauravaṃ syān na gauravam | asmiṃs tu sati 
na bhavaty eṣa doṣaḥ | yasmād anena sa viśeṣas tasyā ākhyāyate 
samyagaśeṣaśabdavyutpattihetur yasmiṃ sati 
punaruktadoṣasambhāvanā agauravahetur na bhavati | gauravañ cotpadyate | 
sa pu⁅nar vviśeṣo vṛttyādiṣu⁆ viprakīrṇṇasya tantrasya yaḥ sārasaṃgrahaḥ | tatsvabhāvatā | na cāsau prācyāsu vṛttiṣu sambhavatīti kutaḥ punaruktadoṣasambhāvanā | tasyāñ cāsatyāṃ nāgauravaṃ bhavati | kin tarhi pūrvvoktād viśeṣād gauravam eva | (fol. 1r1–4)

End

dhanavacanāt tv acittalakṣaṇaṣ ṭhak | yathāyogaṃ sambandhavibhaktir iti samūhe sambandhalakṣaṇā ṣaṣṭhī maye tu yathāyathaṃ paṃcamyādinā pūrvavat | nakṣa || svārthe ghapratyayo bhavatīti kathaṃ punaḥ samūhe ʼrthe prakṛte svārthe pratyayo labhyata ity āha | samūha iti nānuvarttata iti samūha ityatra nivṛttaṃ | na cāsya pratyayārtho nirdiśyate | tatrānirddiṣṭārthāḥ pratyayāḥ svārthe bhavantīti svārtha eva pratyayo vijñāyate || ○ || śivaśa || karotīti karaḥ pratyayārtha iti pacādyajantaḥ karaśabdavācyaḥ | kartāpratyayārthaḥ | tatsāmarthyalabhyetyādi | kare hi pratyayārthe yadi karaśabdena vākyaṃ kriyate tadā kartṛkarmmaṇoḥ kṛtīti ṣaṣṭhyā bhavitavyam iti pratyayārthasāmarthyāt | ṣaṣṭhisamarthavibhaktir labhyate || atha karotiśabdena laḍantena tadā karmaṇi dvitīyeti dvitīyā || bhāve ca || tvatalor apavādas tāti vidhīyate cakāraḥ sicādīnām anukarṣaṇārthaḥ || ○ || (fol. 423r2–5)

Colophon

bodhisatvadeśīyācāryajinendrabuddhiviracitāyāṃ kāśikāvivaraṇapaṃjikāyāṃ caturtho dhyāyaḥ samāptaḥ ||    || (fol. 423r5)

Microfilm Details

Reel No. A 52/13

Date of Filming 25-10-70

Exposures 407

Used Copy Hamburg

Type of Film negative

Catalogued by DA

Date 04-10-2005