A 52-14 Cāndravṛtti on the Cāndravyākaraṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 52/14
Title: Cāndravyākaraṇa
Dimensions: 57 x 5.5 cm x 146 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1558
Remarks:

Reel No. A 52/14

Inventory No. 14705

Title Cāndravṛtti

Remarks

Author Dharmadāsa

Subject Vyākaraṇa

Language Sanskrit

Text Features includes the Sūtras of Candragomin's Cāndravyākaraṇa

Reference Oberlies 1986 (partially ed.: 4.4.52–148; 5.2)

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, slightly damaged

Size 57.0 x 5.5 cm

Binding Hole two, rectangular

Folios 146

Lines per Folio 7

Foliation figures in the middle of the left-hand margin

Place of Deposit NAK

Accession No. 1/1558

Edited MS yes (partially: 4.4.52–148; 5.2)

Manuscript Features

This MS consists of the Sūtrapāṭha and the vṛtti of the Cāndra system of grammar.
Fols. one and two are missing, the text begins on fol. 3r in the middle of the commentary on Cāndra Sūtra 1.1.5. Fol. 133 has been microfilmed before fol. 132, fol. 134 is missing altogether.
Fols. 3–8; 11 and 12 are slightly damaged, a few akṣaras of the first or last line respectively, as well as some marginal annotations, thus being partly destroyed.
There are two small lacunae, to wit on fol. 40v, where the text breaks off in the middle of the commentary on Sūtra 2.2.54 and sets in again commenting on Sūtra 2.2.75. On fol. 47v parts of the commentary on Sūtra 2.4.11 up to Sūtra 2.4.13 are missing.
On fols. 78r and 84r, the scribe has deleted small portions of the text.

At the end of the MS (fol. 149v), the author of the commentary has been styled Śrīmadācāryadharmadāsa. This and the following annotation, however, was made by another hand:

prathamayā vyāpyā savihit kā(ṅ)yac kyac || kṛṅ | dvitīyāntakena vihit (!) kṛc | vikala pak | bhā⁅ve⁆ athā(re) vihit kyac || karttā savihit kyaṅ || karttā savikala śap | caṅ karttā savihita vip kyaṣ | caturthā savihit kṛṅ ||

The reading is somewhat unclear in some places.

Excerpts

Beginning

iṭa īṭi | akoṣīt | anaṃśagrahaṇaṃ kiṃ | ekāco halādeḥ kriyārthād bhṛ(ṣ)ābhīkṣṇe yaṅ || pāpacyate | er ac | cayaḥ jayaḥ iṇaḥ kvip | [[tuk |]] etīti | it | gacchati na tiṣṭhati lupyata ity arthaḥ || ❖ || vidhir vviśeṣaṇāntasya<ref>Cf. Cāndra Sūtra 1.1.6</ref> || yad viśeṣaṇan tadantasya vidhir veditavyaḥ || ata iñ || dākṣiḥ | plākṣiḥ | yat tu na viśeṣaṇaṃ na tena tadantavidhiḥ | naḍādibhyaḥ phak || nāḍāyanaḥ (2) cārāyaṇaḥ | iha na bhavati śautranāḍiḥ || (fol. 3r1–2)

End

(7) || ❖ || śaś cho mi<ref>Cf. Cāndra Sūtra 6.4.157</ref> || jhayaḥ parasya śakārasyāmi parataś chakāro vā bhavati || vāk chete | vāk śete | śvaliṭ chete | śvaliṭ śete | tac chlokena | tac ślokena | tac chmaśruṇā | tac śmaśruṇā | amīti kiṃ | tac ścyo(fol. 149v1)tati || ❖ || cayaḥ śari dvitīyaḥ || cayaḥ śari parato dvitīyo vā bhavati || bhavathsu | bhavatsu | khṣīraṃ | kṣīraṃ | aphsarāḥ | apsarāḥ śarīti kiṃ | satyaṃ || (fol. 149r7–fol. 149v1)

Sub-colophons

|| ❁ || prathamasya prathamaḥ pādaḥ samāptaḥ || ❁ || (fol. 10r1)

|| ❁ || prathamasya dvitīyaḥ pādaḥ samāptaḥ || ❁ || (fol. 15v6)

|| ❁ || prathamasya tṛitīyaḥ pādaḥ samāptaḥ || ❁ || (fol. 24r1)

|| ❁ || 〇 cāndre vyākaraṇe prathamo dhyāyaḥ samāptam (!) iti || ❁ || (fol. 29v5)

|| ❁ || dvitīyasya prathamaḥ pā(6)daḥ samāptaḥ || ❁ || (fol. 35r5–6)

|| ❖ || dvitīyaḥ pādaḥ samāptaḥ || ❁ || (fol. 43r2)
|| ❖ || dvitīyasya tṛtīyaḥ pādaḥ samāptaḥ || ❁ || (fol. 47v1)

|| ❁ || (7) candre (!) vyākaraṇe dvitīyo dhyāyaḥ samāptaḥ || ❁ || (fol. 53v6–7)

|| ❖ || tṛtīyasya prathamaḥ pādaḥ samāptaḥ || ❁ || (fol. 57r7)

|| ❁ || tṛtīyasya dvitīya〇ḥ pādaḥ samāptaḥ || ❁ || (fol. 60v4)

|| ❖ || tṛtīyasya tṛtīyaḥ pādaḥ samāptaḥ || ❁ || (fol. 66r5)

|| ❖ || tṛitīyo dhyāyaḥ samāptaḥ || ❁ || (fol. 69v6)

|| ❖ || caturthyādhyāyasya (!) prathamaḥ pādaḥ samā(7)ptaḥ || ❁ || (fol. 76r6–7)

|| ❖ || caturthasyādhyāya[[sya]] dvitīyaḥ pādaḥ samāpta(3)ḥ || ❁ || (fol. 83r2–3)

|| ❖ || caturthasya tṛitīyaḥ pādaḥ samāptaḥ || ❁ || (fol. 87v6)

|| ❖ || candre (!) vyākaraṇe caturthyo (!) dhyāyaḥ samāptaḥ || ❁ || (fol. 94v4)

|| ❖ || pañcamasya prathamaḥ pādaḥ samāptaḥ || ❁ || (fol. 101v6)

|| ❁ || pañcamasya dvitīyaḥ pādaḥ samāptaḥ || ❁ || (fol. 109r2)

|| ❁ || pañca(6)masya tṛitīya[[ḥ]] pādaḥ samāptaḥ || ❁ || (fol. 117r5)

|| ❁ || pañcamo dhyāyaḥ samāptaḥ || ❁ || (fol. 124r5)

|| ❖ || ṣaṣṭho dhyāyasya prathamaḥ pādaḥ 〇 samāptaḥ || ❁ || (fol. 130r2)

|| ○ || (2) ṣaṣṭho dhyāyasya dvitīyaḥ pādaḥ samāptaḥ || ❁ || (fol. 136v1–2)

|| ❁ || 〇 ṣaṣṭhasya tṛitīyaḥ pādaḥ samāptaḥ || ❁ || (fol. 142r3)

||    || ca[[ā]]ndre vyākaraṇe ṣaṣṭho ʼ dhyāyaḥ samāptaḥ || ❁ || (fol. 149v1)

Colophon

śrīmadācāryadharmadāsasya kṛtir iyaṃ<ref>This and some other annotation (vide manuscript features) was written by another hand</ref> || (fol. 149v2)

Microfilm Details

Reel No. A 52/14

Date of Filming 25-10-1970

Exposures 150

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 27-03-2004

Bibliography

  • Oberlies, Thomas: Studie zum Cāndravyākaraṇa : eine kritische Bearbeitung von Candra IV.4.52 – 148 und V.2. Stuttgart, 1989.
  • Liebich, Bruno: Candra-vṛtti : Der Original-Kommentar Candragomin's zu seinem grammatischen Sūtra. Leipzig, 1918.

<references/>