A 52-3 Cāndravyākaraṇa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 52/3
Title: Cāndravyākaraṇa
Dimensions: 33 x 5 cm x 61 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/730
Remarks:

Reel No. A 52-3

Inventory No. 14721

Title Cāndravyākaraṇa

Author Candragomin

Subject Vyākaraṇa

Language Sanskrit

Text Features includes both the sūtrapāṭha and the uṇādisūtras (really two MSS), as well as some fragments of other texts

Manuscript Details

Script Newari

Material palm-leaf

State complete, partly damaged

Size 33,0 x 5,0 cm

Binding Hole rectangular, somewhat to the left

Folios 46 + 7

Lines per Folio 5 and 4 respectively

Foliation letters in the middle of the left-hand side and figures in the middle of the right-hand side of the verso

Scribe Abhayarāja

Date of Copying NS 561

Place of Deposit NAK

Accession No. 5/731

Manuscript Features

This MS consists really of three MSS, i.e. of the sūtrapāṭha and the uṇādisūtra of the Cāndra system of grammar, written in the Newārī script by probably the same hand, and a fragment written in Maithilī, concerned with some tāntric (śākta) ritualistic formulas.

Exposure 3 shows a cover-leaf with some notes on the first and second MS, i.e. the sūtrapāṭha and the uṇādisūtras of the Cāndra system of grammar.

Exp. 4 shows another painted cover-leaf.

Exps. 5–8 show some fragmentary fols. in various hands and scripts containing maṅgalas, verses etc.

pacati odanaṃ sūpakāraḥ | anuktavyāpya uktakarttā ||
anuktakarttā u(3)ktavyāpyaḥ | pacyate māṃsaḥ sūpakāreṇa || (fol. 56v2–3)

The term vyāpya (which is equivalent to karma, i.e. logical object, in pāṇineyan terminology) indicates that this portion belongs to the Cāndra system as well.

Exps. 55 and 56, again, show only fragments.

Exps. 57–62 contain the uṇādisūtras, of which fols. 3–7 are damaged, some three to seven akṣaras per line being lost. The writing on fol. 2v is partly rubbed off.

Exps. 63-66 show three fols. (22r–24v) containing some tāntric formulas concerned with ritualistic offerings, mostly directed to Durgā or other aspects of the Goddess.

Exp. 67 shows another painted cover-leaf.

Excerpts

i) Cāndravyākaraṇa (sūtrapāṭha)

Beginning

❖ oṃ namo vāgīśvarāya ||

siddham praṇamya sarvvajñaṃ sarvvīyañ jagato guruṃ |
laghuvispaṣṭasampūrṇṇam ucyate śabdalakṣaṇaṃ ||

a i uṇ || ṛ ḷk || e oṅ || ai auc || hayavaralaṇ || ña(2)maṅaṇanam || ṛbhañ || ghaḍhadhaṣ || jabagaḍadaś || khaphachaṭha〇thacaṭatav || kapay || śaṣasar || hal || ādir itā samadhyaḥ<ref name="ftn1">Cf. Cāndra sūtra 1.1.1.</ref> || utā savargaḥ || tā tatkālaḥ || do paḥ || anaṃśa(3)cihnam it || vidhir vviśeṣaṇāṃtasya || saptamyām pūrvvasya || 〇 pañcamyāṃ parasya ||

(fol. 1v1–3)

End

anusvārasya yayi yam<ref name="ftn2">Cf. Cāndra sūtra 6.4.151.</ref> || padādau vā || 〇 tor lli || udaḥ sthāstambhos taḥ || halo jharāñ jhari saṃsthāne lopo vā || jhayo ho jhayaḥ<ref name="ftn3">Cf. Cāndra sūtra 6.4.156: jhayo ho jhay ||</ref> || śa(4)ś ccho ʼmi || cayaḥ śari dvitīyaḥ ||

(fol. 55r3–4)

Sub-colophons

cāndre vyākaraṇe candragomikṛte prathamasyādhyāyasya prathamaḥ pāda(4)ḥ samāptaḥ || ❁ || (fol. 3v3–4)

cāndre vyākaraṇe candragomikṛte prathamasyādhyāyasya dvitīyapādaḥ samāptaḥ || ❁ || (fol. 5r5)

cāndre vyākaraṇe candragomikṛte prathamasyādhyāyasya tṛtīyaḥ pādaḥ samāpta(5)ḥ || ❁ || (fol. 7r4–5)

cāndre vyākaraṇe candragomikṛte prathamo dhyāyaḥ samāptaḥ || ❁ || (fol. 9r4)

cāndre vyākaraṇe candragomikṛte dvitīyasyādhyāyasya pratha(4)maḥ pādaḥ samāptaḥ || ❁ || (fol. 10v3)

cāndre vyākaraṇe candragomikṛte dvitīyasyādhyāyasya dvitīya[[ḥ]] pādaḥ samāptaḥ ||   || (3) || ❁ || (fol. 12r2–3)

cāndre vyākaraṇe candragomikṛte dvitīyasyādhyāyasya tṛtīyaḥ pādaḥ samāptaḥ || ❁ ||  (fol. 13v1)

cāndre vyākaraṇe candragomikṛte dvitīyo dhyāyaḥ sa(4)māptaḥ || ❁ ||  (fol. 15r3–4)

cāndre vyākaraṇe candragomikṛte tṛtīyasyādhyāyasya prathamaḥ pādaḥ sa(5)māptaḥ || ❁ ||  (fol. 16r4–5)

cāndre vyākaraṇe candragomikṛte tṛtīyasya dvi(2)tīyaḥ pādaḥ samāptaḥ || ❁ ||  (fol. 17v1–2)

cāndre vyākaraṇe candragomikṛte tṛtīyasyādhyāya(fol. 19v1)sya tṛtīyaḥ pādaḥ samāptaḥ || ❁ ||  (fol. 19r5–19v1)

cāndre vyākaraṇe candragomikṛte tṛtīyo dhyāyaḥ samāptaḥ || (fol. 21r1) || ❁ ||  (fol. 20v5–21r1)

cāndre vyākaraṇe candragomikṛte catuthasya[[ā]]〇dhyāyasya (!) prathamaḥ pādaḥ samāptaḥ || ❁ ||  (fol. 23r3)

cāndre vyākaraṇe candragomikṛte caturthasyādhyāyasya dvi(2)tīyaḥ pādaḥ samāptaḥ || ❁ ||  (fol. 25v1–2)

cāndre vyākara(fol. 27r1)ṇe candragomikṛte caturthasyādhyāyasya tṛtīyaḥ pādaḥ samāptaḥ || ❁ ||  (fol. 26v5–27r1)

cāndre vyākaraṇe candragomikṛte caturtho dhyāya(4)ḥ samāptaḥ || ❁ ||  (fol. 29r3–4)

cāndre vyākaraṇe candragomikṛte pañcamasyā(31r1)dhyāyasya prathamaḥ pādaḥ samāptaḥ || ❁ ||  (fol. 30v5-31r1)

cāndre vyākara(3)ṇe candragomikṛte pañcamasyādhyāyasya dvitīya〇ḥ pādaḥ samāptaḥ || ❁ ||  (fol. 33r2–3)

cāndre vyākaraṇe candragomikṛte pañcamasyādhyāyasya tṛtīyaḥ pādaḥ (2) samāptaḥ || ❁ ||  (fol. 35v1–2)

cāndre vyākaraṇe candragomikṛte pañcamo ʼdhyāyaḥ samāptaḥ || ❁ ||  (fol. 37v4)

cāndre vyākaraṇe candragomikṛte ṣaṣṭhasyādhyāyasya prathamaḥ pādaḥ samāptaḥ || ❁ ||  (fol. 39r5)

cāndre vyākaraṇe ca〇ndragomikṛte ṣaṣṭhasyādhyāyasya dvitīyaḥ pādaḥ samāptaḥ || ❁ ||  (fol. 41r3)

cāndre vyākaraṇ⟪a⟫[[e]] candragomikṛte ṣaṣṭhasyādhyāyasya tṛtīyaḥ pādaḥ samāptaḥ || ❁ ||  (fol. 43r1)

cāndre vyāka〇raṇe candragomikṛte ṣaṣṭho ʼdhyāyaḥ samāptaḥ || ❁ ||  (fol. 45r4)

Colophon

kṛtir iyan tribhūmīśva(5)rabodhisatvaśrīcandragomipādānāṃ ⟪..⟫ ||

naipālābdagate mṛgāṅkarasayucchrīpañcabāṇa[[ā]]yudhe

māse kṛṣṇaśucau divākaratithau ṛṣyevapuṣṇābhidhe (fol. 45v1) |

ṣaṣṭhāʼdyāyasasūtrakaṃ likhit⟪i⟫akaṃ śubhrāṃśuvāre śubhe

tasmād dharṣasutena niṣṭḥ⟪i⟫amanasā putrārthahetos tv alaṃ ||

nāmnā abhayarājena cāndrasūtram akha(2)ṇḍitaṃ |

putrāyākṣayarājāya śiṣyārthena [[ca]] li〇khyate || ❁ ||

(fol. 45r4–45v2)


ii) Cāndravyākaraṇa (Uṇādisūtras)

Beginning

❖ oṃ namo vāgīśvarāya ||

namaskṛtya giraṃ bhūri śabdasaṃtānakāraṇaṃ |
uṇādayo ʼbhidhāsyaṃte bālavyutpattihetave ||

kṛvāpājimisvadisādhyaśūbhya uṇ<ref name="ftn4">Cf. Uṇādisūtra 1.1.</ref> || dṝsani(2)janicaricaṭitalibhyo ñuṇ || kiñjarābhyāṃ śriṇaḥ || kṛ〇kādvacaḥ kaś ca || bhṛmṛtṝcaritanimasjiśībhya uḥ || aṇāḥ || dhānye nit || paṭyasivasitra(3)pihanimanīndikandibandibhyaḥ<ref name="ftn5">Cf. Uṇādisūtra 1.8: °bandhibhyaḥ ||</ref> (!) || vahipaṃśer ddīrghaś ca 〇 || namimanijanām nākidhataś ca || valiphaler guk ca || nerañcaḥ<ref name="ftn6">Cf. Uṇādisūtra 1.12: nerañceḥ ||</ref> ||

(fol. 1v1-3)

End

(3) aneho ṅgiro psarasaḥ<ref name="ftn7">Cf. Uṇādisūtra 3.99.</ref> || asun || uṣirañji〇śṝbhyaḥ kit || vasyagibhyāṇ ṇit || yajeḥ śaś ca || uṣer jjaś ca || vaceḥ (!) su⁅ṭ ca⁆/// (4) –n tuṭ ca<ref name="ftn8">Cf. Uṇādisūtra 3.105: vaśeḥ suṭ ca || and 3.106: srurīṅbhyāṃ tuṭ ca ||</ref> || iṇ⟪o⟫[[er]] nuṭ ca || śīṅaḥ phuṭ ca || chader nnum ca || amer bhuk ca || artter uc ca || śuṭ ca || nuṭ ca || yuṭ ca || ○ ||

(fol. 7r3–4)

Sub-colophons

uṇādivṛttau 〇 prathamaḥ pādaḥ samāptaḥ || ○ || (fol. 3r3)

uṇādivṛttau dvitīyaḥ pādaḥ samāptaḥ || ❁ || (fol. 5r3)

uṇādivṛttau tṛtīyaḥ pādaḥ samāptaḥ || ❁ || (fol. 7r4)


iii) fragment

Beginning

-dāne oṃ adya svakulaśatanarakoddharaṇapūrvvakabrahmalokagamanakāmanayā etāni rudhiramāṃsāsthīni durgāyai mayā pradattāni ||     || (2) chāgarudhirasya oṃ adya daśavarṣāvacchinnadurgāprītikāma〇nayā idaṃ chāgarudhiraṃ prajāpatidaivataṃ durgāyai mayā pradattaṃ ||     || (3) chāgaghātane oṃ adya śrīmaddurgādarśanābhinandasparśa〇nābhipūjanas tapanatarppaṇajanitapūrvva-pūrvvādhikapuṇyasama(4)puṇyaprāptikāmanayā ʼmuṃ chāgaṃ vahnidaivataṃ durgāyai ghātayiṣye || māṃsadāne py etat phalaṃ || vargameṣaghātane oṃ adyai-

(exp. 63; fol. 22r1–4)

End

iti stavaṃ kṛtvā praṇāmaṃ kuryāt | tata oṃ jayantyai namaḥ oṃ maṇgalāyai namaḥ oṃ kālyai namaḥ oṃ bhadrakālyai namaḥ oṃ kapālinyai na(2)maḥ oṃ durgādevyai namaḥ oṃ śivāyai namaḥ kṣamā⁅yai⁆ 〇 namaḥ oṃ dhātryai namaḥ oṃ sudhāyai namaḥ svāhāyai namaḥ i(3)ti pādyādibhir ddevyā ʼgrataḥ pūjayet || tataś candanenā〇ṣṭadalaṃ likhitvā pūrvvāditaḥ pradakṣiṇakrameṇa | rudracaṇḍā pra(4)-

caṇḍā caṇḍogrā caṇḍanāyikā caṇḍā caṇḍavatī caṇḍarūpā aticāṇḍakā etāḥ pādyādibhiḥ pūjayet | aṣṭadalamadhye oṃ

(fol. 24v1–4)

Microfilm Details

Reel No. A 52/3

Date of Filming 25-10-70

Exposures 68

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 18-03-2004

Bibliography

  • Cāndra-vyākaraṇa: die Grammatik des Candragomin, Bruno Liebich (ed.), Leipzig, 1902.

<references/>