A 52-6 Kātantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 52/6
Title: Kātantra
Dimensions: 33 x 5 cm x 33 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: NS 545
Acc No.: NAK 3/383
Remarks: : Paribhāṣāvṛtti; (30846+7=S


Reel No. A 52/6

Inventory No. 30846

Title [Paribhāṣāvṛttiṭīkā]

Remarks Commentary on Durgasiṃha's Paribhāṣāvṛtti, explaining the paribhāṣā rules of the Kātantra

Author

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 33.0 x 5.0 cm

Binding Hole 1, rectangular, left of centre

Folios 33

Lines per Folio 7; except fol. 5r: 8; fol. 33v: 6

Foliation figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. NAK 3/383

Manuscript Features

There are lacunae on the following folios: 5r/v; 6r; 7v; 8r; 29r/v; 30r/v; 31r/v; 32r/v; 33r/v. The writing on fols. 3v, 9v, 20v, 21v, and 22r is partly rubbed off. The MS breaks off on 33v without a colophon. The eighth line of fol. 5r, written in the same size as the other lines, is meant as an insertion between lines three and four and marked as such with two crosses.

This text is a commentary on Durgasiṃha's Paribhāṣāvṛtti (cf. A 53/9). The individual paribhāṣās are referred to by two or three akṣaras only within double daṇḍas, e.g. || ekade || for ekadeśavikṛtam ananyavat. The order of the paribhāṣas is the same as in MS A 53/9. The wording of the paribhāṣās, as far as can be seen from the pratīkas in the commentary, comes very close to those in MS A 53/9, apart from very few slightly different readings. Interestingly, the paribhāṣā stating yenādiṣṭāt svarāt pūrvasthaṃ prati sthānivat is referred to with yenā, which shows the closeness of the two MSS in contrast to the reading yo ʼnādiṣṭāt svarāt pūrvas taṃ prati sthānivat, which is given in three instances in Abhyankar 1967.

The last paribhāṣā commented upon is padayoḥ sandhir vvivakṣito na samāsānta-raṅgayoḥ, which is number 61 in Durgasiṃha's Vṛtti. Since there are only three more paribhāṣās in the complete MS A 53/9, i.e. utsarggāpavādayor apavādo vidhir bbalavān and abhyāsavikāreṣu apavādo notsarggam bādhate in section 62 as well as vyākhyānato viśeṣapratipattir na hi saṃdehād alakṣaṇam (numbered 63)<ref>This Paribhāṣā is also the last one (numbered 65) in Abhyankars edition of two MSS of Durgasiṃha's Paribhāṣāvṛtti (1967).</ref>, it can be assumed that only a small portion of the original text is missing. The scribe, however, seems to have had already an incomplete text before his eyes, as is indicated by the numerous lacunae he left in the MS.

Excerpts

Beginning

oṃ namaḥ sarvvajñāya ||

svalpākṣaraṃ asaṃdigdhaṃ sāravad viśvatomukhaṃ |
astobhyam anavadyaṃ ca sūtraṃ sūtravido viduḥ ||

atra viśvato mukhaṃ svaviṣayavyāpakaṃ | astobhyaṃ pūrvvāparavirodhaśūnyaṃ | anavadyam aprayo(2)gādirahitaṃ | tasmāt kutaḥ paribhāṣāṇām ākāṃkṣā yayā 〇 tadvyākhyānam upapadyate | etad evānuṣṭubhā sū[ca]yann āha || sūtreṣv eva hītyādi | pratyakṣapadapadārthavivecanam icchur vyākhyātukā(3)ma ucyate | tena svīkṛta evāyam arthaḥ | vyākhātari hi śā〇stram avalabhyate | eva śabdo ʼvaśyam bhāvasyevāvadhāraṇe draṣṭavyaḥ | tathā cetyādi | etena sūtrānvarthakathanena vyākhyātukā(4)masya svīkārayojñatāṃ (!) darśayati || tathā hi ||

upodghā〇taḥ padaṃ caiva padārthaḥ padavigrahaḥ |
cālanā pratyavasthā ca vyākhyātantrasya ṣaḍvidhā ||

atra vyākhyātuṃ sūtroccāram upodghā(5)taḥ | vibhaktyekatvadvidhabahutvānuvāda-pūrvvakaviccheda〇prakāśanaṃ padaṃ | padābhidheyaprakāśanaṃ padārthaḥ | samāsārambhakakāvyakaraṇaṃ padavigrahaḥ | hetvanuvṛttibhyāṃ labdhapada(6)-nāmākṣepaś cālanā | calitasya ca kalopanyāsaḥ pratya〇vasthā | prastute cātra sūtrapadānukathane padārthavyākṣaiva saṃgacchate | tatretyādi tatraivaṃvidha-svarūpāyāṃ sūtrāṇāṃ catuḥsa(7)tyām ity anvayaḥ | granthasaṃkhyākathanaṃ pratipadaparibhāṣānirūpaṇayane sūcanārthaṃ | yathā siddhau raṇe [[bhūbhṛ]]ti lakṣasaṃkhyanirūpitā sā haribhir mmṛgākṣīr iti | etena svakīyānavadhānaṃ pari(fol. 2r1)haratīty āha | noktā iti sūtrakārābhyān nābhihitāḥ | tatra ca hetur ūkta (!) eva | etad uktam bhavati | iha prārabdham iṣyamāṇaparibhāsāvṛttigranthe sarvvavarmma-kātyāyaṇābhyāṃ vivakṣitasaṃpūrṇṇānusūcakasūtrī(2)yasārddha-catuḥsatagranthena tāvat paribhāṣāḥ kathitā || 〇 ataḥ kathaṃ tāsāṃ saṃbhavo yena vṛttigrantha upapadyate | ityāha | atha cetyādi | atha cety asaṃbhāvitasaṃ-bhāvanāyāṃ | nanu paribhā(3)ṣāvṛttikarttaiva vṛttiṭīkayor api karttā atas tatrāyatna〇vatāprayuktavān | tat katham ayaṃ tatra tatra yuktā dṛśyanta iti pramāṇatayā nirddiśati nahi svoktārthasya svarābhām eva dṛṣṭāntaṃ syā(4)d ityāha | kāryeṣv ityādi | tāni tāni kāryāṇi na tābhi〇r vvinā sidhyanti ataḥ kāryavaśāt svaprayuktām api pradīpavad iti yathā timirāpahaḥ prakāśavān ekasminn eva sthāne sthitaḥ pradī(5)paḥ sakalāny eva mandirodaragatavastūni prakāśaya〇ti | tathā yāḥ sakalam eva śāstram dyotayante tā liṅgavatyaḥ | dṛṣṭāntam āha | tathā cetyādi | (fol. 1v1-2r5)

Extracts

|| ○ || ekade<ref>Cf. Durgasiṃha's Paribhāṣāvṛtti on A 53/9: ekadeśavikṛtam ananyavat ||</ref> || nanv ekaśabdo mukhyānyakevalārthaḥ sambhavati yathā (fol. 2v3)

ekadeśavikṛtam iti kiṃ vācyaṃ | atra bruvo vacir<ref>bruvo vacir : cf. Kātantra 3.4.88 and Pāṇini 2.4.53.</ref> iti vacyādeśe ʼnanya(7)vad bhāvaniṣedhād vyañjanāntatvāt ghyaṇṇ iti || 1 || nāsya<ref>Cf. A 53/9: nāsvaśabdoktatvāt ||</ref> (!) || asyāś ca jñāpakam ityādi | (fol. 3v6-7)

atrānanyavad bhāvād āder lopa iti || 2 || yena<ref>Cf. A 53/9: yena vidhis tadantasya ||</ref> || yeneti karaṇe tṛtī(3)yā | (fol. 4r2-3)

ādiśabdenānyad apy antagrahaṇam unneyam || 3 || arthavad gra(5)ha<ref>Cf. A 53/9: arthavadgrahaṇe nānarthakasya ||</ref> || yady evam ityādi | (fol. 4v4-5)

tanuvācyam ityādi | anitya- - - - - - - - (6)rṇṇagrahaṇam iti bhāvaḥ ||    || aneka<ref>Cf. A 53/9: anekavarṇṇaḥ savarṇṇasya ||</ref> || nanv ityādi | (fol. 5v5-6)

na vaktavyam ityādi ||    || sthāni<ref>Cf. A 53/9: sthānivad ādeśo hy avarṇavidhau || </ref> || nanu - - - - (fol. 6r4)

vyañjanasaṃjñāyam api vyakter āśrayaṇam ity arthaḥ ||    || svarāde<ref>Cf. A 53/9: svarādeśaḥ paranimittakaḥ pūrvvavidhiṃ prati sthānivat ||</ref> || svarasyādeśa iti | (fol. 7v7)

tathā hi gaṇayatīty atra kāvitasya paścād vidhau guṇe pravṛtte sthānivattvād akārasya aitvam aniṣṭaṃ syāt ||    || na pa<ref>Cf. A 53/9: na padāntadvirvvacanavarggāntānusvāraprathamatṛtīyadīrghalugvidhiṣu ||</ref> || padāntadvirvvacanañ ca | (fol. 8v2)

atra nalopasya sthānivattvād dhānto sto ʼnta(3)ḥ kvipi na syāt ||    || yenā<ref>Cf. A 53/9: yenādiṣṭāt svarāt pūrvasthaṃ prati sthānivat ||</ref> || netyādi | ktād iti 〇 ca bhinnaṃ padaṃ | (fol. 10v2-3)

yavayor hi svarādeśatve ādiṣṭatvād darśitodāharaṇayor aviṣayatāprasaṅgāt ||    || prakṛti<ref>Cf. A 53/9: prakṛtigrahaṇe cekrīyitalugantasyāpi grahaṇam ||</ref> || yaiva prakṛtiḥ sū(5)tre nirddiṣṭā | (fol. 11r4-5)

grahaṇaṃ sthānivad ity anuvṛttinivṛttyarthaṃ ||    || (7) na śti<ref>Cf. A 53/9: na stibanubandhagaṇasaṃkhyaikasvarokteṣu ||</ref> || śtippratyaye śayuktas tiḥ | (fol. 11v6-7)

viśeṣavivakṣāṃ vinā gūhyata iti ||    || pada<ref>Cf. A 53/9: padayoḥ sandhir vivakṣito na samāsāntaraṅgayoḥ ||</ref> || pūrvvpadayor iti yadi nāyasya saṃjñā | (fol. 33r7)

End

samāse tv ityādi | nanu devendraḥ kharoḍha ity atra prakṛtiś ca svarāntasyeti vacanāt | kathaṃ saṃdhir yyena vivakṣitatvam i(5)ha - - - - - - - - vibhaktilope pratyayalopala〇kṣaṇanyāyaprāptakāryyam praty eva tena prakṛtibhāvaḥ kriyata iti | antaraṅga iti | dhātuṃ - - - - - - - - - - - - - ­tavo | (6) api na prādiṃ vinā prayujyante iti | dhātūpasarggayor eva padayor antaraṅgaḥ sambandhaḥ saṃbhavatīty aṃtaraṅga - - - - - - - - - - - - - vyudasyatīti padadvaya - - - - - - - - - - - - - (fol. 33v4-6)

Microfilm Details

Reel No. A 52/6

Date of Filming 25-10-1970

Exposures 35

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 24-10-2003

Bibliography

  • Abhyankar, K. V. 1967: Paribhāṣāsaṁgraha, p. 49 ff.

<references/>