A 521-10 Prāyaścittenduśekharasaṃgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 521/10
Title: Prāyaścittenduśekhara
Dimensions: 25 x 10.5 cm x 55 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1214
Remarks: subject uncertain;


Reel No. A 521/10

Inventory No. 55531

Title Prāyaścittenduśekharasaṃgraha

Remarks

Author Nāgojībhaṭṭa

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 10.5 cm

Binding Hole(s)

Folios 55

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation prā. and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1214

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ yad yathā vidhyanuṣṭhānād upacitam aśubhanāśakam eva tatprāyaścittam tulāpuruṣādāv ativyāptivāraṇāyaiveti | na tu phalāṃtarajanakam ity arthaḥ | pāpanivarttanakṣamadharmaviśeṣe yetā(!)rūḍhoyaṃ śabda iti tatvaṃ saṃketaviśeṣasaṃbaṃdhena prāyaścittaśabdavatvam eva tattvaṃ (fol. 1v1–3)


End

evaṃ copabhogakṣīṇād doṣāṇām api tattad rogānumitānaśeṣāṇāṃ prājāpasaṃkuryuḥ aprakṛtaprāyaścittānāṃ kuṣṭādīnāṃ dāhakasya paticāṃdrāyaṇaṃ gaṃgāsnānaviṣṇusmaraṇanannāmajapādisarvapāpaprāyaścittam iti sarveṣṭasiddhiḥ (fol. 55v7–9)


Colophon(s)

iti śivabhaṭṭasutasatīgarbhajanāgojībhaṭṭakṛtaprāyaścitteṃduśekharasaṃgrahaḥ ❖ ||

saṃbhūṣyaṃ sadasadavatparakarād uktaṃ ca kṣetravat

saṃśodhyaṃ draviṇāṃgavat pratidinaṃ vīkṣyaṃ ca san mitravat |

vadhyaṃ vadhyavad aślathaṃ na hi na visphāryaṃ harer nnāmavat

naivaṃ sīdati pustakaṃ kila tadā etad guruṇāṃ vacaḥ || || (fol. 55v9–11)

Microfilm Details

Reel No. A 521/10

Date of Filming 28-03-1973

Exposures 55

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 21-06-2012

Bibliography