A 521-3 Prāyaścittaprakaraṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 521/3
Title: Prāyaścittaprakaraṇa
Dimensions: 26.2 x 10 cm x 94 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1589
Acc No.: NAK 4/116
Remarks: subject uncertain;


Reel No. A 521/03

Inventory No. 55487

Title Prāyaścittaprakaraṇa

Remarks

Author Bhavadeva Bhaṭṭa

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.2 x 10.0 cm

Binding Hole(s)

Folios 116

Lines per Folio 7

Foliation figures in the middle of the right-hand margins of the verso under the abbreviation bha. bhā.

Scribe Tilū Śarman

Date of Copying ŚS 1589

Place of Copying Gorkha

King Rudra Sāha

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/116

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

anādibhavasaṃbhūta pāpapraśamakāraṇaṃ ||

smaraṇaṃ vāsudevasya yasya tasmai namo nama ||

manvādi smṛtimālokya suvicārya yathākramam ||

kriyate bhavadevena prāyaścittanirūpaṇam ||

prāyaścitte nirūpaṇīye gurutvāt paṃcamahāpātakaprāyaścittanirūpaṇapurassaram evetaraprāyaścittanirūpaṇe karttavye | manvādivacanakramānurodhena prathamaṃ brahmavadhaprāyaścittaṃ nirūpyate || || (fol. 1v1–4)


End

atra paṃcadhenavaḥ || || tatra yamaḥ || ||

gavām āhāranirmmuktair yavaiḥ saktūn samaśnutaḥ ||

yāsyaṃ kṛchraṃ samuddiṣṭaṃ māsena śrutipāragaiḥ ||

sarvakāmapradaṃ hyetat sarvakalmaṣanāśanaṃ ||

atrāpi paṃcadhenavaḥ || ||

iti kṛchraparichedaḥ || || (fol. 93r6–v1)


Colophon

iti bhaṭṭaśrībhavadevakṛtaprāyaścittaprakaraṇaṃ samāptaṃ || ||

yādṛśaṃ pustakaṃ dṛṣṭvā tadṛśaṃ likhitaṃ mayā ||

yadi śuddham aśuddhaṃ vā mama doṣo na dīyate || 1 || ||

rāmo jayati || ||

aṃgulyākaḥ kapāṭaṃ praharati kuṭile mādhavaḥ

kiṃ vasanto no cakrī kiṃ kulo na hi dharaṇidharaḥ kiṃ dvihvaḥ(!) phaṇīndraḥ || nā hi rghore hi bhojī na ca khagapatir nno hariḥ kiṃ kapīṃdraḥ ity evaṃ satyabhāmāprativacanam idaṃ pātu vaś cakrapāṇiḥ || ||

bhagnapṛṣṭīkaṭigrīvā baddhadṛṣṭīradhomukhaṃ ||

kaṣṭena likhitaṃ graṃthaṃ yatnena paripālayet || || ❖ || ||

śrī śāke 1589 samaye jyeṣṭha vadi dvitīyāyāṃ tithau somavāsare |

svasti śrīgirirājacakracūḍāmaṇi naranārāyaṇetyādivividhavirudāvalīvirājamāmamānonnatamahārājādhirājaśrīśrīmadrudrasāhabhujyamāne goraṣāgrāme gajasthāne likhitaṃ jyotirvit tilūśarmmaṇā śubhaṃ || ❖ || śubham astu || ❖ || ❖ || ❖ || ❖ || ❖ || ❖ || (fols. 115v7–116r3)

Microfilm Details

Reel No. A 521/03

Date of Filming 27-03-1973

Exposures 96

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 14-06-2012

Bibliography