A 521-4 Prāyaścittapradīpa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 521/4
Title: Prāyaścittapradīpa
Dimensions: 27 x 9.5 cm x 410 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1655
Acc No.: NAK 4/113
Remarks: subject uncertain;


Reel No. A 521/04

Inventory No. 55465

Title Prāyaścittapradῑpa

Remarks

Author Premanidhi Panta

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 27.0 x 9.5 cm

Binding Hole(s)

Folios 410

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation prāyaścitta and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying VS 1855

Place of Copying

King Malai Vamma

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/113

Manuscript Features

The MS contains table of contents in exps. 418b

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

ramomādīyātāṃ priyatamapadābjāni nitarāṃ

praṇamya śrījāneś caraṇakaruṇābhiḥ katham api ||

sakāṃtaḥ sartvik śrībudhavaramalaivammanṛpatir

narāṇāṃ prītyarthaṃ kam api ca nibaṃdhaṃ vitanute || 1 ||

rājño mahalavasaṃtā rājāvaśraumalaivammaḥ ||

ajñoddhārakṛte mukuruto graṃthaṃ mahāramyaṃ || 2 ||

māṣā saṃskṛtabaddhaṃ graṃthaṃ nānārthasaṃbaddhaṃ |

ajñābhijñasutuṣṭyai cakre rājñī tathā rājā || 3 ||

hotā premanidhi dvijo narapatiḥ patnī yuto dīdhito

brahmatvaṃ bahupaṇḍiteṣu paśavaḥ - - - śaya - - - phalaṃ || (fol. 1v1–5)


End

anyathā tu netyabhipretaṃ | ata evoktaṃ hārītena svaśirasā yava samādāya/// ditāḥ pratigṛhṇīyur iti | yadītyanenāgrahetu na śuddhīr iti dhvanitam iti saṃkṣepaḥ || || || /// (exp. 418t1–2)


Colophon

mātā sā pārvatī sā janaka iti mataḥ śrīghanaśyāmadevo

deśas tā kammaśailaḥ kṣitijasurataroḥ śrī[ma]laivammasaṃjñā

yasya prajvālakaḥ śrī dvijakulasujani premanidhyāhūyoyaṃ

prāyaś cittapradīpe tata udita/// ṣaṣṭhaḥ prakāśaḥ || ||

subhadrākhyā mātā śikhari vanakhāṃcī nagapatiḥ

pitā yasyāḥ karṇād api ca dalasāhaḥ parataraḥ |

malaivammaḥ svāmī kṣitipatirumeśorcyacaraṇāś

cakāraiṣā graṃthaṃ hi mahalavasaṃtābhidhaṃ /// mā ||

śrīmanmalaivammanṛpātmajeṣu kanīyasā svīyaguṇair garīyasāḥ | ramenāmallena nijaprasūpitṛprakīrttayedīyakṛtipracāritā || yasyodyotamatī satī guṇavatī /// tomāpatir nāmapremanidhīpaṃthaṃ ta (exp. 418t2–8)

kulabhūḥ kūrmmācalo janmabhūḥ

bhūpālakṛtajāpyajā /// sīvam ||

soyaṃ tvālakabhāvabhayātaraha graṃthaṃ yadīyasya tu || ||

rājārājñī dvijoyaṃ natirapi sabhā .. .. .. .. .. guruś ca .. varaṃ ||

.. .. .. .. dhayaghaṭito niṣyadoṣye ṣamūkaḥ ||

vācālaḥ paṇḍitānāṃ sadasi trikāladhī harṣada

.. .. .. vijayaś cittapradīpo bhuvi jayatutarāṃ kopyapūrvo hi putraḥ || ||

śāke vedaśararttubhūparigate māse .. .. site

pakṣe rāmatithau guroś ca divase mātaḥ prapūrttiṃ gataḥ

gaṃḍakyāḥ savidhe hi dānapadataḥ khyāte tu deśe vare ///

yāvaśādamalatāṃ graṃthe samāga .. .. .. ||

iti śrīgaganagirirājacakracūḍāmaṇi/// di vividhavirudāvalīvirājamānamānonnataśrīmahādhirājamalaivammakṛtaḥ prāyaścitta /// pa saṃpūrṇaḥ || || saṃvat 1855 miti .. .. .. śudī 5 śata 1205 || || ❖ || || ❖ || ❖ || || (exp. 418t2–8)


Microfilm Details

Reel No. A 521/04

Date of Filming 27-03-1973

Exposures 421

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 19-06-2012

Bibliography