A 521-5 Prāyaścittasamuccaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 521/5
Title: Prāyaścittasamuccaya
Dimensions: 25 x 10 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1757
Acc No.: NAK 5/1232
Remarks:


Reel No. A 521/05

Inventory No. 55504

Title Prāyaścittasamuccaya

Remarks

Author

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 10.0 cm

Binding Hole(s)

Folios 8

Lines per Folio 8–9

Foliation figures in the lower right-hand margin of the verso, śa. dva. mū is written in the upper left-hand margin

Scribe

Date of Copying VS 1757

Place of Copying Varanasi

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1232

Manuscript Features

Excerpts

Beginning

seṃmāhṛtya vahnyāyatane nidhāya ||

dhṛṣṭyādi sarvaṃ vidhivat samāpya

punar mathitvānugatoktahomaḥ || 47 ||

āschā(!)pito nāyudayāstamāne vahner vināśāsu narād adhīta ||

evaṃ samārūḍhatayāpyaraṇyor

nnādhānam asmin nubhayānumatyāṃ || 48 ||

manas trayastriṃśad iti dvayena

hutvāgnigotraṃ ca samāpya maṃthet || ajā ||

ya māne punarāhitiḥ syād āhomakālād apare dvitīyāt || 49 || (fol. 1v1–3)


End

vāto dhūmaścālayed vā prasavyaṃ

prāyaścittaṃ vyāhṛtībhiḥ samasya ||

smārte bhreṣe sarvavedārtije vā

saivāmnātā brāhmaṇe bahvṛcānam || 31 ||

iti pañcamaḥ paṭalaḥ || || (fol. 11v1–3)


Colophon

vṛttiṃ janmaguror nirīkṣya rucirām āryatmajo bhāskaro

dhūrtasvāmimataṃ vilokya sahitaṃ kalpāṃtarāṇām api ||

ślokānāṃ dviśataṃ vyavattajanakāt saṃprāptavidyaḥ śubhaṃ

prāyaścittasamuccayaṃ budhajanaiḥ saṃbhājyamānaḥ sudhīḥ || 1 || ❖ || 239 || || ❖ || 239 || || ❖ ||

iti dvādaśopanāmabhaṭṭavāmanastanubālakṛṣṇenenedaṃ likhitaṃ vārāṇasyāṃ samāptim agamat || likhitaṃ svārthaṃ parārthaṃ ca || tasyaivedaṃ pustakaṃ || śake vikramamāne 1757 virodhyabde likhitaṃ || śrīlakṣmīnṛsiṃhārpaṇam astu || iyaṃ bhāskaraśatadvayīpustakaṃ || lekhakapāṭhakayoḥ || śubhaṃ bhavatu || (fol. 11v3–7)

Microfilm Details

Reel No. A 521/05

Date of Filming 28-03-1973

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 15-06-2012

Bibliography