A 521-8 Prāyaścittaprayogasārasaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 521/8
Title: Prāyaścittaprayogasārasaṅgraha
Dimensions: 31.2 x 12 cm x 68 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1899
Acc No.: NAK 3/101
Remarks: subject uncertain;


Reel No. A 521/08

Inventory No. 119299

Title Prāyaścittaprayogasārasaṅgraha

Remarks

Author Kāśīnāthopādhyāya

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.2 x 12.0 cm

Binding Hole(s)

Folios 68

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation prā. śe. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying VS 1899

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/101

Manuscript Features

The MS has table of contents on the 6 folios at the beginning.

After the end of the text Prāyaścittaprayogasārasaṅgraha on fol. 68r there is Vāpyādiśānti of Kamalākarabhaṭṭa. The text is as follows:

śrīgaṇeśāya namaḥ || bahvṛcagṛhyapariśiṣṭe || athāto vāpīkūpataḍāgayajñaṃ vyākhyāsyāmaḥ || puṇye tithikaraṇe udakasamīpe agnim upasamādhāya vāruṇaṃ caruṃ śrapayitvājyāhutīr juhuyāt || ... iti kamalākarabhaṭṭakṛte vāpyādiśāṃtiḥ || (fol. 68r6–v1)

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

bālenduśekharaṃ natvā bālabodhāya likhyate ||

bālakṛṣṇamude vāpi prāyaścitteṃduśekharaḥ || 1 ||

yadyathāvidhyananuṣṭhānādyupacittāśubhanāśakam eva tatprāyaścittaṃ || tulāpuruṣādāv ativyāptivāraṇāyeveti || na tu phalāṃtarajanakam ity arthaḥ || pāpanivarttanakṣamadharmaviśeṣe yogarūḍhoyaṃ śabda iti tattvaṃ || saṃketaviśeṣasaṃbaṃdhena prāyaścittaśabdavattvaṃ prāyaścittatvaṃ || (fol. 1v1–3)


End

evam agamyāgamanādau draṣṭavyaṃ rahasyaprāyaścitte tu parṣadupasthānasabhyānuvādakapūjanādikaṃ kiṃ tu tatprāyaścittaṃ svayam eva jñātvā athavā vyājāṃtareṇa kaṃcit pṛṣṭvā rahasyoktaṃ prāyaścittaṃ svayam eva rahasi saṃkalpya mahac cet kṣaurasahitam anyathā kṣaurarahitaṃ pūrvottarāṃgasahitam ācared iti || ❖ || ❖ || (fol. 68r1–3)


Colophon(s)

iti śrīmadanaṃtopādhyāyasūnukāśīnāthopādhyāyaviracitaḥ sarvaprāyaścittatattatpratipadoktaprāyaścittādiprayogasārasaṃgrahaḥ samāptaḥ śubham astu || saṃvat || 1899 || caitrakṛṣṇa 7 saṃkhyā 2000 || || ||(fol. 68r3–5)

Microfilm Details

Reel No. A 521/08

Date of Filming 28-03-1973

Exposures 79

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 20-06-2012

Bibliography