A 521-9 Prāyaścittādhyāya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 521/9
Title: Prāyaścittādhyāya
Dimensions: 40 x 17.5 cm x 54 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 2/74
Remarks:


Reel No. A 521/09

Inventory No. 55435

Title Prāyaścittādhyāya

Remarks

Author

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 40.0 x 17.5 cm

Binding Hole(s)

Folios 54

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation mi. prā. and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/74

Manuscript Features

Fol. 54v is out of focus.


Excerpts

Beginning

❖ oṃ śrīgaṇeśāya namaḥ

athedam ārabhyate prāyaścittādhyāyabhāṣyam

gṛhasthāśramiṇāṃ nityanaimittikā dharmā uktāḥ | abhiṣekādiguṇayuktasya gṛhasthaviśeṣasya guṇadharmāś ca pradarśitāḥ | adhunā tadadhikārasaṅkocahetubhūtāśaucapratipādanamukhena teṣām apavādaḥ pratipādyate aśaucaśabdena ca kālasnānādyapanodyaḥ piṇḍodakadānādividharadhyayanādiparyudāsasya ca nimittabhūtaḥ puruṣagataḥ kaścanātiśayaḥ kathyate (fol. 1v1–4)


End

tatas tām puruṣobhyotya(!) mānaso brahmalaukikān karoti punar āvṛttis teṣām iha na vidyate te viditātmānaḥ kramādagnyādyabhamāmi devatāsthāneṣu muktimārgabhūteṣu viśramya taiḥ prasthāpitāḥ paramapadam prāpnuvanti arcir vahnir ahardinaṃ śuklaṃ śuklapakṣas tathottarāyaṇāṃ surasadmasavitāsūryyaḥ vaidyutañ ca tejas tān evaṃ kramāda (fol. 54r9–11)


Colophon(s)

Microfilm Details

Reel No. A 521/09

Date of Filming 28-03-1973

Exposures 54

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 20-06-2012

Bibliography