A 523-5 Manusmṛti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 523/5
Title: Manusmṛti
Dimensions: 37 x 15.2 cm x 336 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 3/771
Remarks:


Reel No. A 523-5 Inventory No. 37731

Title Manusmṛti

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 37.0 x 15.2 cm

Folios 336

Lines per Folio 8–10

Foliation figures in both margins on the verso, in the left under the abbreviation  || ma. ti. dha.  || and in the right under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/711

Manuscript Features

manusmṛtibhāṣāṭīkāsahitaḥ

anaṃtaram ariṃ vidyād arisevinam eva ca

arer anaṃtaram mitram udīsī+trayoḥ param 158

Excerpts

«Beginning of the root text: »

maṃganyaṃ brāhmaṇa syāt kṣatriyasya balāc citam ||

vaiśyasya dhanasaṃyuktaṃ kṣūdrasya tu jugupsitam || 31 ||

śarmabad brāhmaṇasya syād rakṣo rakṣāsamanvitam ||

vaiśyasya puṣṭisaṃyuktaṃ śudrasya praipyasaṃyutam || 32 || (fol. 35r5–6)

«Beginning of the commentary: »

brāhmaṇako nāma rāṣadā hudi maṃgala arthakana bujhāunyā śabdakana nāumā rāṣanu || kṣatriyako nāma rāṣādā gudi balavān artha parnyā garī. nāma rāṣanu || vaiśyako nāma rāṣādā gudi. dhanavān artha parnyā garī nāma rāṣanu || kṣūdrako nāmā rāṣadā gudī garība artha parnyā bhae nu || 31 || (fol. 35r1–3)

«End of the root text: »

sarṣapā ṣāṭayavo madhyas triyavakṣvekakṛṣṇalam.

pañcakṛṣmalako māvas te suvarṇas tu ṣoḍaśa 134

palaṃ suvarṇaś catvāraḥ palāni dharaṇan daśa

dve kṛṣṇale smadhṛte vijñeyo raupyamāṣakaḥ 135

te ṣoḍaśa syād dharaṇam purāṇāś caiva rājataḥ

kārṣāpaṇaṃ tu vejñeyas tāmrikaḥ kārṣikaḥ paṇaḥ 136

dharaṇāni daśa jñeyaḥ śatamānas tu rājataḥ

caruḥ sauvaṇiko viṣko vijñeyas tu pramāṇataḥ 139

«End of the commentary: »

testo sohra māsāko cāṃdiko eka dharaṇa huṃcha tesaikana purāṇa bhani kahiṃcha sohra māsā tāṃvāko. ekakā+ paṇa huṃcha tedai kana karṣa pani. paṇa bhaniṃcha 136 cādīko daśadharaṇale cādiko eka śatamāmanāmā pramāṇa huṃcha cārasuvarṇako. arthāt cāratolāsunako. ekaniṣka nāmā pramāṇa huṃca 137 dhanadaṇḍagarnyā mānisalāī duīśaya pacāsa paisā jo cha so prathama daṇḍa ho pācaśaya paisā jo cha so madhyama daṇḍa ho. (fol. 344v2–10)

Colophon

 (fol. )

Microfilm Details

Reel No. A 523/5

Date of Filming 28-03-1973

Exposures 346

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 02-02-2010

Bibliography