A 523-6 Manusmṛti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 523/6
Title: Manusmṛti
Dimensions: 24.5 x 10.5 cm x 144 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: ŚS 1739
Acc No.: NAK 5/1876
Remarks:


Reel No. A 523-6 Inventory No. 37713

Title Manusmṛti

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 10.5 cm

Folios 144

Lines per Folio 8–9

Foliation figures in both margins on the verso, in the left under the abbreviation ma.smṛ. and in the right under the word śivaḥ

Place of Deposit NAK

Accession No. 5/1876

Manuscript Features

On the cover-leaf is written

manusmṛtiḥ

vārāṇasīmahārājādhirājaśrījayacandradevarājye(vaikrama) 1239 saṃvatsare likhitaprācīnadevākṣaramayāt prācīnaśudraṃ sundara [[206]] putradhṛtā tāḍapapramnakāndvrījataralakeśarasaṃśerajaṅgavarmasaṅgarhālayasthāḥ +dhānyāpāṭhāntarevarṇabhedādīn †prānneṣu† nadir++ 19+ vaikramābde parikṛteyaṃ śrīmadrājaguruhemarājavidruṇaḥ prānikā.

Excerpts

Beginning

|| || oṃ śrīgaṇeśāya namaḥ || ||

manu me kāyam āsīnam abhigamyamaharṣayaḥ

pratipūjya(!) yathānyāyam idaṃ vacanam abruban. 1

bhagavan sarvavarṇānāṃ yathāvad anupūrvaśaḥ

aṃtaraprabhavāṇāṃ va dharmmān no vaktum arhasi. 2

tvam eko hy asya sarvasya vidhānasya svayaṃbhuvaḥ

aciṃtyasyāprameyasya kāryyatatvārthavit prabho. 3

sa(!)naiḥ pṛṣṭas tathā samyag amitaujāmahātmabhiḥ

pratyuvācārcyatān sarvān maharṣī śrūya[[tā]]miti. 4

āsīd idaṃ tamobhūtam aprajñānam alakṣaṇam.

apratarkyam avijñeyaṃ prasuptam iva sarvataḥ 5

tataḥ svayaṃbhūr bhagabvān avyako vyaṃjayan idam.

mahābhūtādivṛttaujāḥ prādur āsīt tamonudaḥ 6

yo [ʼ]sāv atīṃdriyagrāhyaḥ sūkṣmo nyaktaḥ sanātanaḥ

sarvabhūtamayo ciṃtyaḥ sa eṣaḥ svayam +bhau, 9 (fol. 1v1–8)

End

evaṃ sa bhagavān devo lokānāṃ hitakāmyayā.

dharmasya paramaṃ guhyaṃ mamedaṃ sarvam uktavān. 17

sarvam ātmani saṃpaśyet sac cāsac ca samāhitaḥ

sarvaṃ hy ātmani saṃpaśyan nādharme kuru te manaḥ 18

ātmaiva devatā sarvāḥ sarvam ātmany avasthitaṃ.

ātmā hi janayaty eṣāmm karmayogaṃ śarīriṇām 19

khaṃ saṃniveśayet kheṣu ceṣṭanasparśane [ʼ]nilaṃ

paṃktidṛṣṭyoḥ paraṃ tejaḥ snehe yogāṃ ca mūrttiṣu 20

manasī duṃdiśaḥ śrotre krāṃte viṣṇuṃ vale hariṃ.

vācy agniṃ mitram utsarge prajane ca prajāpatim 21

enam eke vadaṃty agnim anumanye prajāpatiṃ.

indram eke paretrāṇam apare brahma śāśvataṃ. 22

eṣa sarvāṇi bhūtāni paṃcabhir vyāpya mūrttibhiḥ

janmavṛddhikṣayair nityaṃ saṃsārayaṃti cakravat. 23

ity etan māsavaṃ śāstraṃ bhṛguproktaṃ paṭhan dvijaḥ

bhavaty ācāravān nityaṃ yatheṣṭhāṃ prāpnuyād gatiṃ. 25 || 202600 || (fol. 144r3–144r4)

Colophon

iti śrīmānave dharmaśāstre bhṛguproktāyāṃ saṃhitāyāṃ dvādaśo dhyāyaḥ || 12 || śrīśāke 1732 māse āśvinakṛṣṇatṛtīyāyāṃ ravau likhitaṃ mahādevena jālaṃdharapīṭhe śubham agamat. (Fol. 144v4–6)

Microfilm Details

Reel No. A 523/6

Date of Filming 29-03-1973

Exposures 151

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 02-02-2010

Bibliography