A 527-2 Yājñavalkyasmṛti and Ṛjumitākṣarā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 527/2
Title: Yājñavalkyasmṛti
Dimensions: 30.5 x 12.8 cm x 346 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: SAM 1825
Acc No.: NAK 5/5003
Remarks:


Reel No. A 527/2

Inventory No. 82469

Title Yājñavalkyasmṛti and Ṛjumitākṣarā

Remarks

Author Yājñavalkya and Vijñāneśvarabhaṭṭāraka

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 3.05 x 12.8 cm

Binding Hole(s)

Folios 346

Lines per Folio 11

Foliation figures on the verso, in the left hand margin under the abbreviation mi.prā. and in the right hand margin without abbreviation

Scribe

Date of Copying SAM 1825

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5003

Manuscript Features

On the front cover-leaf is written:


dharmaḥ parvagatas ttapaḥ pracalitaṃ patyaṃ ca dlare(!) gataḥ

pṛthivīmaṃḍaphalānṛpāvakuṭīlā mehdhāstraprārirtkilā(!) ||

lokas trīpuratās triyo [ʼ]pi calapalālauḥ liṃgatābrāhmaṇāḥ

sādhuḥ strīdatidurtttano vilasate prāyaḥ praviṣṭe kelau || 1 ||


The missing folios are : 1–2, 14, 16, 33, 34

two exposures of 8v–9r, 33v–34r, 21v–22r, 33v–34r, 51v–52r, 59v–60r

three exposures of 109

Excerpts

«Beginning of the root text »


yogīśvaraṃ yāgajalkyaṃ saṃpūjya munayo bruvan |

varṇāśrama(!)tarāṇāṃ no brūhi dharmān aśeṣataḥ ||


mithilāsthaḥ sa yogīndraḥ kṣaṇaṃ dhyātvā ʼbrabīn munīn ||

yasmin deśe mṛgaḥ kṛṣṇaḥ tasmin dharmān nibodhata | (fol. *3v3–4, *4r4–5)



«Beginning of the commentary »


oṁ namaḥ sarasvatyai ||


dharmādharmau tadvipākās trayo [ʼ]pi

kleśāḥ paṃcaprāṇinām āpatante ||

yasmin etair no parāmṛṣṭa īśo

yas taṃ vande viṣṇum oṁkāravācyaṃ || 1 ||


yājñavalkyamunibhāṣitaṃ muhur

viśvarūavikaṭoktivistṛtam ||

dharmaśāstram ṛjubhir mitākṣarair

bālabodhaviṣaye vivicyate || 2 ||


yājñavalkyaśiṣyaḥ kaścit praśnottararūpaṃ yajñavalkyapraṇītaṃ dharmaśāstraṃ saṃkṣipya

kathayāmāsa⟨ḥ⟩ || (fol. *3v1–3)


«End of the root text »


brāhmaṇaḥ pātratāṃ yāti kṣatriyo vijayī bhavet |

vaiśyaś ca dhānyadhanavān asya śāstrasya dhāraṇāt |


ya idaṃ śrāvayed vidvān dvijān parvasu parvasu |

aśvamedhaphalaṃ tasya tadbhavān anumanyatāṃ || 329 ||


yas tv idaṃ dharmaśāstraṃ pratiparyadvijān śrāvayet |

tasyāśvamedhaphalaṃ bhaved iti śrāvaṇaviśudhyarthavāṅ(!) |


tad etatm asmat prārthitam arthaṃ sarve atra bhavān bhavān anumanyatāṃ

varadānam āha |


śrutvaitad yājñāvalkyo ʼpi prītātmā munibhāṣitaṃ |

evam astv iti hovācana namaskṛtya svayaṃbhuve | 330 |


etad dṛṣṭibhir bhāṣitaṃ śrutvā yogīśvaro ʼpi

khanirmitadharmaśāstradhāraṇādiphalaprārthanonmīlitamuhapṃkajaḥ svayaṃbhuvaṃ brahmaṇe

namaskṛtya bhavatprārthitaṃ sakalam icha(!) bhavatv ity evaṃ kila bhagavān babhāṣe | ❁ | (fol. 266r8–366v3)


«End of the commentary»


atrādyāye prakaraṇānukramaṇikā kathyate | | atrādyaṃ sūtakaprakaraṇaṃ | 1 |

āpadddharbhaprakaraṇa | 2 vānaprasthaprakaraṇaṃ | 3 yatidharmaprakaraṇaṃ 4 | tatra

prāyaścittaprakaram | grahaṇavidhiḥ | tatrādau karmavipākaḥ | mahāpātakādinimittaparigaṇanaṃ 6 |

mahāpātakaprāyaścittāṇi 7 | atideśikasahitāni tatsamāni upapātakaprāyaścittāṇi 9 |

prakīrṇakaprāyaścittaprakaraṇaṃ | 10 | patitatprāgavidhiḥ 11 |

vratasvarūparahasyaprśyaścittādhikāraḥ 12 iti kuṇḍādilakṣaṇaṃ 14 |


iti prakaraṇāni uttamopayadasyeyaṃ śiṣyasya kṛtir ātmanaḥ |

dharmaśāstrasya kṛtsnasya vijñāneśvarayoginaḥ |


iti yājñavalkamuniśāstragatā vivṛttir na kasya vihitā viduṣaḥ |

pramitākṣarāpi vipulārthavatī pariṣiṃcanigrahaṇāyor amṛtaṃ | 3 |


gaṃbhīrābhiḥ prasannābhir vāgbhir nāmnāmitākṣarā |

analpārthābhir alpābhiḥ kiyadbhir vihitā mayā || 3 |


vijñānanātharacitā prasannā yā mitākṣarā |

seyaṃ dvādaśasāhasrīsaṃkhyātā graṃthasaṃkhyayā | 4 |


nāsīd asti bhaviṣyati kṣititale kalyāṇakalpaṃ puraṃ |

ni dṛṣṭaḥ śruta eva vākṣitipatiḥ śrīvikramā ʼrkopamaḥ |

vijñāneśvarapaṃḍito na bhavajate kiṃcānyad anyopamaś

cākalpaṃ sthitam astu kalpalatikākalpaṃ tad etad trayaṃ | 5 |


sṛṣṭā vācāṃ madhuravapuṣāṃ vidvadāścaryasīmnāṃ

dātārthānām atiśayajuṣāṃ cārthina arthītānāṃ |

dhyānaṃ mūrtter mūravijayino jīvatād ārkacaṃḍrāṃ

jetārīṇāṃ tanusahabhuvāṃ tatvavijñānanāthaḥ | 6 |


āsetoḥ kīrtirāśe raghukulatilasyāṣṭhiśailādhirājā |

dā ca pratyak payodheś caṭulatimokulottuṅgataṃgattaraṃgāt |

ā ca prācaḥ samudrānnatanṛpatiśiroratnabhbhāsurāṅghriḥ

pāyād ācandratāraṃ jagad idam akhilaṃ vikramādityadevaḥ || ||


maṃgalaṃ lekhākānāṃ ca pāṭhakānāṃ ca maṃgalaṃ | || (fol. 266v5–267r7)


«Colophon of the root text»


iti śrībhāradvājapadmanābhabhaṭṭopādhyāyātmajasya

śrīmatparamahaṃsaparivrājakaśrīviñāneśvarabhaṭṭakasya kṛtā(!) ṛjumitākṣarāyāṃ

yājñavalkyadharmaśāstravivṛttau tṛtīyaḥ prāyaścittaprapaṃcādhyāyaḥ samāptāḥ | ❁ || || (266v3–5)


«Colophon of the commentary»


saṃvat 2825 phālgunakṛṣṇaṣaṣṭīravivāre liṣikṛtaṃ

brāhmaṇabālūprakaraṇājñātībhūṇakṛṣṇalalāṭamadhye | śubhaṃ bhavatu || || kalyāṇam astu || || śrīr

astu || || śrīkṛṣṇo vijayati || || śrī[ḥ] || (267v7–8)

Microfilm Details

Reel No. A 527/2

Date of Filming 01-04-1973

Exposures 362

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 13-10-2011

Bibliography