A 527-3 Yājñavalkyasmṛti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 527/3
Title: Yājñavalkyasmṛti
Dimensions: 35.5 x 14 cm x 398 folios
Material: printed book
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 4/115
Remarks:


Reel No. A 527-3 Inventory No. 82476

Title Yājñavalkyasmṛti

Author ascribed to Yājñavalkya

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.5 x 14.0 cm

Folios 173

Lines per Folio 9

Foliation figures in both margins on the verso, in the left under the abbreviation mitākṣarā. and in the right under the word guruḥ

Place of Deposit NAK

Accession No. 4/115

Manuscript Features

Excerpts

Beginning

svastiśrīgurugaṇeśāya namaḥ || ||

dharmādharmau tadvipākāśrayo pi kleśāḥ pañcaprāṇinām āyatatve ||

yasmin etai(!) no parāmṛśa īśo yas tvam vande viṣṇum oṃkāra vācyam ||

yājñavalkyamunibhāṣitaṃ muhur viśvarūpavikaṭoktivistṛtam ||

dharmaśāstram ṛjubhir mitākṣarair valibuddhividhaye vivicyate ||

yājñavalkyaśiṣyaḥ kaścit praśnottararūpaṃ yājñavalkyapraṇītan dharmaśāsstarṃ saṃkṣipya kathayāmāsa || yathā manuproktam bhṛguḥ tasya vāyam ādyaḥ ślokaḥ || yogīśvaraṃ yājñavalkyaṃ saṃpūjya munayo bruvan ||

varṇāśrametarāṇāṃ no brūhi dharmān aśeṣātaḥ ||

yogināṃ sanakādīnām sanakādīnā⟨ṃ⟩m īśvaraḥ śreṣṭhas taṃ yājñavalkyaṃ sampūjya manovākkāyakarmabhiḥ pūjayitvā munayaḥ somaśravaḥ prabhṛtayaḥ śravaṇadhāraṇayogyā abruvan uktavantaḥ dharmāno ʼsmabhyaṃ bhrūhīti || katham aśeṣataḥ kārtsyena keṣāmvarṇāśrametarāṇām || varṇā brāhmaṇādayaḥ || āśramā brahmavāriprabhṛtayaḥ || itare anulomapratilomajātā mūrddhāvasiṣṭhyādayaḥ || (fol. 1v1–6)

End

analpārthābhir alpābhir vṛvṛtir vihitā mayā

nāsīd asti bhaviṣyati kṣititale kalyāṇakalpaṃ puraṃ

no dṛṣṭaḥ śrta eva vo kṣitipatiḥ śrīvikramārkopamaḥ

vijñāneśvarapaṃḍito na bhajate kim vānyad anyopamā.m

ākalpaṃ sthiram astu kalpalatikākalpaṃ tad etat trayam

sraṣṭā vācām madhulavamucām vidvad ācāryasīmnāṃ

dātārthānām atiśayajuṣām arthinām arthitāyāḥ

jñātā mūrter muravijayino jīvatād ārkacaṃdrañ

jetārīṇāṃ tanusahabhvavāntajjñavijñāvanāthaḥ

āśetoḥ kīrtirāśe[r] raghukulatilakasyāpi śailādhirājā

yāvat pratyak payodheś caṭulatimikulottuṅgariṅgattaraṃgāt

ācaprācīsamudrād amṛtamahiśiror astabhābhāsurāṅghriḥ

pāyād ācaṃdratāraṃ jagad idam akhilam vikramādityadevaḥ 6 || vijñānanātharacitāvivṛtāyāṃ mitākṣārā seyaṃ dvādaśasāhastrīsaṃkhyātā garaṃthasaṃkhyayā 7 (fol. 172v8–*173r5–7)

Colophon

iti yājñavalkyamahāmuniproktadharmaśāstraṃ saṭippaṇaṃ saṃpūrṇam śubham ❁ 

sarabhasakaravegād bhraṣṭavarṇādidoṣo

yadi bhavati vācā pustake hastadoṣān

sakalaguṇanidhānaṃ sadguṇagrāhyakāmaṃ

karakṛtam aparādhaṃ kṣantum arhanit santaḥ 1 śubham bhūyāt (fol. 173r5–7)

Microfilm Details

Reel No. A 527/3

Date of Filming 01-04-1970

Exposures 423

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 17-02-2010

Bibliography