A 528-11 Lakṣaṇaprakāśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 528/11
Title: Lakṣaṇaprakāśa
Dimensions: 34 x 18 cm x 179 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: SAM 1910
Acc No.: NAK 5/2180
Remarks:

Reel No. A 528/11

Inventory No. 5734

Title Lakṣmaṇaprakāśa

Remarks

Author Śrīmanmitra Miśra

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.0 x 18.0 cm

Binding Hole(s)

Folios 179

Lines per Folio 15

Foliation figures on the verso, in the left hand margin under the abbreviation la. pra. and in the right hand margin under the word rāmaḥ

Scribe

Date of Copying SAM 1910

Place of Copying

King Vīrasiṃha Deva

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2180

Manuscript Features

On the front cover-leaf is written: || śrīḥ || lakṣaṇaprakāśārṇavaḥ

On exposure 193 there is a list of contents.

two exposures of fol. 63v–64r, 74v–75r, 83v–84r, 87v–88r, 96v–97r, 116v–117r, 117v–118r, 127b–128t

three exposures of fol.149v–150r

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||


kopāṭopanaṭaḥ sarobhṛdamadbhrūbhīṣaṇabhrūkuṭī

bhrāmyad bhairavadṛṣṭinirbharanamudda(!)kti(!) karoti dharaṃ

gīrvāṇāriripur vipāṭavikaṭābhogatruṭaddhāṭaka

bhrahmāṃṇohakaṭāhakoṭinṛha⟨koṭinṛha⟩ rer avyād apūrvavapuh 1


saṭāgravyagreṃdusa(!)vad amṛtaviṃduprativalan

mahādaityāraṃbhasphuritaguhasaṃraṃbharabhasaḥ lihanāśācakraṃ hutavahaśīkhāvardrasanayā

mṛsiṃho raṃbhobhir ddamayatu madaṃ homadakalaṃ 1 (1v1–4)


End

tathā coktaṃ vaikhānasagraṃthe ||


yadātapatrāṇi tathā barhiḥ patramayāni ca ||

ālapatrārāpane kāni kāni hemadaṃḍāni padmaja ||


vyajanāni ca bhūyāṃsi kalyāṇāṇi mahāṃti ca

catuṣkaṃ hemadaṃḍāṃśūputrārthaparikalpayed iti ||


pratyāśaṃ parivarddhate rthi nvatā dainyāṃdhanākārāmahe

śrīmadghoramṛgeṃdradānajaladhiyadvaktracamḍrodaye ||


rājādeśitamitramiśrviṣudu(!) svasyoktibhi[r] nirmite

graṃthe lakṣaṇasaṃgrahasya gahanaḥ pūrtiprakāśo gaman || (fol. 178v11–15)


Colophon

iti śrīmat

sakalasāmamtacakracūḍāmaṇimarīcimaṃjarīnīrājitacaraṇasakalaśrīmanmahārājādhirājamadhukarasā

hasunu catur udadhivalayavasuṃdharāhṛdaapuṃḍarīkavikāsadinara(!)

śrīmanmahārājādhirājaśrīvīrasiṃhadevo yojitahaṃsapaṃḍitātmajaśrīḥ

parhaśurāmamiśrasūnusakalavidyāpārāvārapārīṇā madhurīṇā

jagaddāridyrahamāgajapāṃrīdravidvajjana jīvātu śrīmanmitramiśrakṛte vīramitrodayābhidyanibaṃdhe

lakṣaṇaprakāśasamāptam || śubham astu || saṃvat 1910 mīḥ māgha sudī 5 ravau (fol. 178v15–179r4)

Microfilm Details

Reel No. A 528/11

Date of Filming ??-04-1973

Exposures 194

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 20-08-2011

Bibliography