A 528-2 Ratnakaraṇḍikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 528/2
Title: Ratnakaraṇḍikā
Dimensions: 31 x 12.6 cm x 124 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/973
Remarks:


Reel No. A 528-2

Inventory No. 50745

Title Ratnakarṇikā

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 12.6 cm

Folios 124

Lines per Folio 10–11

Foliation figures in both margins on the verso, in the left under the abbreviation ra. ka. and in the right under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/973

Manuscript Features

Excerpts

Beginning

oṁ namo vāsudevāya || ||

idānīṃ prāyaścittopadeśavahunāṃ viṣayavibhāgaḥ kriyate | yadi viṣayavibhāgavyavasthayā na vibhajyante tadā prāmāṇyaviśeṣā++padeśenaiva prāyaścittānuṣṭhānuṣānasiddher gurūpadeśānām anarthakyam eva syāt tataś ca phalatas teṣām apramāṇyam eva syāt | tasmāt sarvadharmaśāstrāṇy ālocyāvirodhena viṣayavibhāgo varṇanīyaḥ | ayaṃ cārdho gautamācāryasyābhimato dṛśyate | (fol. 1v1–4)

End

bhūrjasya caiva nānyasya alābhe pipalasya tu |

śoṇitaṃ yasya dṛśyeta hañ ca jālaṃ ca sītadi |

gātraṃ kampate yasya tam aśuddhaṃ vnirdiśet || ||

taptamāṃsasya vakṣāmi vidhim uddharaṇe tu yat |

kārayed āpasaṃpātraṃ tāmraṃ vāścaomasāṅgulaṃ |

caturaṃgulakhātaṃ tu mṛṇmayaṃ vāpi maṃḍalaṃ |

pūrayed dhṛtatailābhyāṃ palair viṃśatibhis tu tat ||

sutapte nikṣipet tatra suvarṇasya tu māṣakaṃ |

aṅguṣṭhāṃguliyogena coddharet taptamāṣakaṃ |

karāgraṃ na dhayed yasya visphoṭañ ca na jāyate |

śuddho bhavati dharmeṇa pitāmahavaco yathā || || (fol. 124v1–4)

Colophon

iti paitāhyādivyaśuddhiḥ samāptā || || (fol. 124v4–5)

Microfilm Details

Reel No. A 528/2

Date of Filming 01-04-1973

Exposures 192

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 29-03-2010

Bibliography