A 528-3 Ratnakaraṇḍikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 528/3
Title: Ratnakaraṇḍikā
Dimensions: 31 x 12.6 cm x 64 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: NS 481
Acc No.: NAK 5/1834
Remarks:


Reel No. A 528-3 Inventory No. 50748

Title Ratnakaraṇḍikā

Author ascribed to Droṇa

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 12.6 cm

Folios 64

Lines per Folio 11

Foliation figures in both margins on the verso, in the left under the abbreviation ra.ka. and in the right under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/1834

Manuscript Features

On the cover-leaf is written:

ratnakaṇḍikābhidhaḥ

smṛtisamuccayaḥ

droṇaviracitaḥ

Fol. 64r is empty.

Excerpts

Beginning

oṁ namo nārāyaṇāya || ||

prāyaścittopadeśavākyānāṃ viṣayavibhāgaḥ kriyate | yadi viṣayavyavasthayā na vibhajyate tadā prāmāṇyaviśeṣāḥ +(ghuni) deśenaiva prāyaścittānuṣṭhānasiddhair gurūpadeśānām anarthakyaprasaṅgāt | tataś ca phalatas teṣām aprāmāṇyam eva syāt | tasmāt sarvadharmaśāstrāvirodhena viṣayavibhāgo varṇanīyaḥ | ayañ cā+gautamasyābhipreta eva dṛśyate | yenāsāv evam āha |  (fol. 1v1–3)

End

svargāt sametya bhuvi saptadināny uṣitvā

svargaṃ prayāti harir antapure bharaṇyāḥ | tathā |

raudrādayapādāś ca praji prasuptā ʼ

santoṣitā hemavatīsuramyaiḥ |

mūlercito tiṣṭhati tan navamyāṃ

haryantapāre jagato hitāya |

antapāde niśābhāge śravaṇānupradā bhavet |

tadā devyāḥ samutthānaṃ navamyāṃ hi parāyaṇāḥ |

tathā na svapiti divāviṣaguṇ+ na pratibudhyate |

dvādśī +kṣasaṃyogāt pādayogam akāraṇam |

ekādaśy upavāseṣu mohasyā†pyapa†nuktaye |

nānāvākyavirodhas tu droṇenākāri yatnataḥ || || (fol. 64r5–8)

Colophon

iti droṇaviracite ratnakaraṇḍikānāmasmṛtisamuccayaḥ samāptaḥ || ||

nepālarājakīyapustakālayasthaṃ prācīnanevārākṣarai 481 nepālasaṃvatsare likhitaṃ prācīnatāḍapatrapustakam avalambya śrīpañcakānvitatribhuvanavīravikramasāhadevamahārājādhirājavijayarājye śrītrayānvitacandrasaṃśeramahārājasācivyapālite nepāladeśakāṣṭhamaṇḍaparājadhānyāṃ nepālarājaguruhemarājavidvadvarājñayā +++bhāratībhavane sthāpanārthaṃ nepāladeśīyakāyagata patreṣu devākṣaraiḥ 1983 vaikramābde pūrṇaprasādaśarmaṇā likhitam idaṃ pustakam iti cirāya vijñeyam || ❁ || (fol. 64r8–11)

Microfilm Details

Reel No. A 528/3

Date of Filming 01-04-1973

Exposures 67

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 31-04-2010

Bibliography