A 528-4 Rājacintāmaṇi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 528/4
Title: Rājacintāmaṇi
Dimensions: 26 x 11.3 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 2/293
Remarks:


Reel No. A 528-4

Title Rājacintāmaṇi

Reel No. A 528/4

Inventory No. 44031

Title Rājacintāmaṇi

Remarks

Author

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 11.3 cm

Binding Hole(s)

Folios 25

Lines per Folio 10–11

Foliation figures on the verso, in the left hand margin under the abbreviation rā. ci and in the right hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/293

Manuscript Features

double exposure of 5v–6r, 8v–9r

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||


nanu pradhānaṃ kṣatriye karmaprajānām paripālanam puṇyāt ṣa‥gamādatte nyāyena paripālayan

sarvadānādhikaṃ yasmāt prajānām paripālanam iti yājñavalkyokyeḥ prajāpālanapradhānabhūtaṃ

tattaddharmaśāstrastharājadharmaprakaraṇam ekena padyena kroḍīkṛtya

sakaladharmaśāstratātparyārthan nivedayañ

chrīmanmahārājādhirājarājarāñendrayuddhavikramavarmāṇaṃ rājānaṃ kaścid vipravaryaḥ

śrīnāthaśarmā prārthyati śāstroktam iti padyena || (fol. 1v1–5)


End

alabdhalābhāya dharmaśāstrānusāreṇa yateta yatnena labdhañ ca svayam evekṣayā rakṣet

rakṣitam‥ pāvaṇikriyayā vṛddhan nayet vṛddhañ ca pātreṣu dharmārthakāmapatreṣu nikṣipet dadyāt 3

pātre nikṣipya kiṃ kuryād ity ata āha yathoktavidhinā bhūmiṃ datvā svatvanivṛttiṃ kṛtvā nibandhanaṃ

vā ekasya māṇḍāra (fol. 25r7–9)


Colophon

Microfilm Details

Reel No. A 528/4

Date of Filming 00-04-1973

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 18-10-2011

Bibliography