A 528-5 Rājadaṇḍadharma

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 528/5
Title: Rājadaṇḍadharma
Dimensions: 23.5 x 10.2 cm x 80 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 2/75
Remarks:


Reel No. A 528-5

Title Rājadaṇḍadharma

Reel No. A 528/5

Inventory No. 58507

Title Rājadaṇḍadharma

Remarks

Author

Subject

Language

Manuscript Details

Script

Material

State

Size

Binding Hole(s)

Folios

Lines per Folio

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No.

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


manur uvāca ||


rājño [ʼ]bhiṣiktamātrasya kiṃn tu kṛtyattasaṃbhavet ||

etan me sarvvam ācakṣva samyagve‥ttiyato bhavān || 1 ||


matsya uvāca ||


abhiṣekārddhaśirasā rājñā rājyāvalokinā ||

sahāyavaraṇaṃ kāryaṃ tatra rājyaṃ pratiṣṭḥitaṃ || 2 ||


yad apy alpataraṃ karma tad py ekena duścaraṃ ||

puruṣeṇāsahāyena kimu rājyaṃ mahodayaṃ || 3 || (fol. 1v1–5)


End

na jātu brāhmaṇo hanyāt sarvvapāpeṣ avasthitaṃ ||

sadye vivāsayed rāṣṭrāt samagradhanam akṣayam || 16 ||


na jātu brāhmaṇavadhāt pāpam asyādhikaṃ bhavet ||

yasmāc ca yatnena brahmahatyāṃ vivarjayet || 16 ||


adaṃdyāt daṃḍayed rājā (fol. 79v3–80r3)


Colophon

iti śrīmatsyapurāṇe rājadharme daṃḍāpraṇayanaṃ nāma samāptaṃ || 12 || iti rājadharmaṃ

samāptaṃ || || śivakāntakhanālako āśīrvādaḥ || (80r4–5)

Microfilm Details

Reel No. A 528/5

Date of Filming 01-04-1973

Exposures 83

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 18-10-2011

Bibliography