A 53-12 Bhāṣāvṛttivyākaraṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 53/12
Title: Bhāṣāvṛttivyākaraṇa
Dimensions: 35.5 x 5.5 cm x 161 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/411
Remarks:


Reel No. A 53-12

Inventory No. 10464

Title Bhāṣāvṛtti

Remarks Commentary on Pāṇini's Aṣṭādhyāyī

Author Puruṣottamadeva

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete, slightly damaged

Size 35.5 x 5.5 cm

Binding Hole rectangular, in the centre

Folios 161

Lines per Folio 5; 6 : fol. 2-4; 25; 26

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/411

Manuscript Features

This MS comprises a portion (i.e. Adhyāya 5-8) of the Bhāṣāvṛtti, Puruṣottamadeva's commentary on Pāṇini's Aṣṭādhyāyī.

Fol. 1 is missing, the text starts on fol. 2r commenting on Pāṇ. 5.1.8. The MS ends on fol. 162 commenting on 8.4.48. Thus, a few folios are missing at the end of the MS, namely those on 8.4.49-68.

Fols. 156 and 157 are slightly damaged, some 8 akṣaras being thus lost both on the recto and the verso side.

Exposure 2 shows the cover leaf of the MS, with a note giving some information as to the title of the text, author, contents, foliation, script, and accession no.

Excerpts

Beginning

ajāvibhyāṃ thyan<ref>Cf. Pāṇ. 5.1.8.</ref> || ābhyāṃ hite thyan syāt | ajathyā avithyā ||    || ātmanviśva-[[ja]]nabhogtottarapadāt khaḥ<ref>Cf. Pāṇ. 5.1.9.</ref> || ebhyo hite khaḥ syāt | ātmann iti nakāroccāraṇam avadhijñāpanārtham ātmane hitaṃ ātma(2)nīnaṃ kṣaṇaṃ mayā viśvajanīnam ucyate
mātṛbhogīṇaḥ subhogīnaḥ ācāryād aṇatvañ ca ā〇cāryabhogīnaḥ | bhogaḥ śarīram iti smṛtiḥ || pañcajanāc ca | khaḥ syāt | gāyanavādakanarttaka(3)dāsībhaṇḍarataḥ khalu pañcajanīnaḥ ||

(fol. 2r1-3)

End

cayāṃ sthāne dvitīyā varṇā ādiśyante śari | vākśete 〇 vākhśete kṣīraṃ khṣīraṃ vṛkṣaḥ vṛkhṣaḥ madhuliṭsu madhuliṭhsu vatsaḥ vathsaḥ apsarā(4)ḥ aphsarāḥ apsu aphsu || cayaḥ pare dvitīyā varṇā bhavantīty eke | kṣī[[raṃ]] kkhṣīraṃ | 〇 śvaliṭsu śvaliṭṭhsu vatsaḥ vatthsaḥ bhavatsu bhavatthsu apsarāḥ apphsarāḥ | cayo (5) dvitīyāḥ syuḥ dvir ucyanta ity apare kkṣīram appsarāḥ bhavattsu || nādiny ākrośe putrasya<ref>Cf. Pāṇ. 8.4.48.</ref> || ākrośe gamyamāne putrasyādini pare dve na syātām | putrādinī || hatajagdhayoś ca |

(fol. 162v3-5)

Sub-colophons

||    || śrīpuruṣottamadevasya bhāṣāvṛttau krītapādaḥ ||    || (fol. 13r5)

||    || iti śrīpuruṣottamadevasya bhāṣāvṛ(3)ttau dhānyapādaḥ ||    || (fol. 26r2-3)

||    || iti śrīpuruṣottamadevasya 〇 bhāṣāvṛttau vibhaktipādaḥ ||    || (fol. 36r4)

||    || iti śrīpuruṣottamadevasya bhāṣāvṛttau pañcamo ʼdhyāyaḥ ||    || (fol. 51r1)

||    || iti śrīpuruṣottamadevasya bhāṣāvṛttāv ekācpādaḥ || (fol. 66v1)

ṣaṣṭhasya dvitīyo bahuvrīhiḥ pādaḥ<ref>Since the second Pāda of the sixth Adhyāya consists of so-called svarasūtrāṇi, i.e. accent rules, throughout, the Bhāṣāvṛtti does not comment on them.</ref> ||    || (fol. 66v1)

||    || iti śrīpuruṣottamadevasya bhāṣāvṛttāv alukpādaḥ ||    || (fol. 81v1)

||    || iti śrīpuruṣottamadevasya bhāṣāvṛttau ṣaṣṭho ʼdhyāyaḥ || ❖ || (fol. 97v5)

||    || śrīpuruṣottamadevasya bhāṣāvṛttau yupāda(3)ḥ ||    || (fol. 105r2-3)

||    || iti śrīpuruṣottamadevasya bhāṣāvṛttau sicpādaḥ || (fol. 117r4)

śrīpuruṣottamadevasya bhāṣāvṛttau devikāpādaḥ ||    || (fol. 128r5)

iti śrīpuruṣottamadevasya bhāṣāvṛttau saptamo ʼdhyāyaḥ ||    || (fol. 136r1)

||    || śrīpuruṣottamadevasya bhāṣāvṛttau sarvvapādaḥ || (fol. 140r3)

||    || śrīpuruṣottamadevasya bhāṣāvṛttāv asiddhapādaḥ ||    || (fol. 148r1)

||    || śrīpuruṣottamadevasya bhāṣāvṛttau matuppādaḥ ||    || (fol. 157v1)

Microfilm Details

Reel No. A 53/12

Date of Filming 26-10-1970

Exposures 166

Used Copy Berlin

Type of Film negative

Remarks fols. 48v/49r have been microfilmed twice

Catalogued by OH

Date 09-02-2004

Bibliography

  • Bhāshāvṛtti. Ed. by Swami Dwarikadas Shastri, Tara Publ., Varanasi 1971.

<references/>