A 53-2 Cāndravyākaraṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 53/2
Title: Cāndravyākaraṇa
Dimensions: 59 x 5.5 cm x 158 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 3/379
Remarks:


Reel No. A 53-2

Inventory No. 14710

Title Cāndravṛtti

Remarks

Author Dharmadāsa

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 59.0 x 5.5 cm

Binding Hole 2, rectangular

Folios 161

Lines per Folio 6

Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin of the verso

Date of Copying NS 276

King Ānandadeva

Donor Manaharṣavarman

Place of Deposit NAK

Accession No. 3/379

Manuscript Features

Most of the folios are damaged to various degrees. The text starts on exp. 2 with fol. 4v, commenting on sūtras 1.1.26–33. A few folios are out of order. The following folios are missing: fol. 1; 5; 35–36; 39; 47; 77; 101; 153. The MS proper ends on exp. 163, fol. 170r, line 2. From line 3 onwards there are some remarks by a later hand, first of all the following one, informing us as to the purchase of this MS by a certain Buddharakṣita:

samvat 473 pauṣaśuklapūrṇṇamāyā (!) cālīsadammena ⟪kri.i⟫ krītaṃ śrībuddharakṣitena 〇 atyaṃtabhaktiyuktena vyākaraṇaṃ sākhidṛṣṭa saṃchaṃveje bhāsa śubhaḥ ||

Exp. 164 shows the back of fol. 170.

There is a short description of this MS in BSP vol. vi, p. 21, no. 62.

Excerpts

Beginning

///.. .. .. ⁅ṛ⁆kāre pratividhātavyaṃ || hayavaralaṇ<ref>Śivasūtra 5.</ref> || ha ya va ra la ity etān varṇṇān upadiśya pūrvāṃś cānte ṇakāram itaṃ karoti pratyāhārārthaṃ | tasyoccāraṇaṃ bhavati dvābhyāṃ | iṇaḥ ṣa itīkāreṇa | iko yaṇ acīti yakāreṇa | iṇgrahaṇāni sarvāṇy anena ṇakāreṇa | (2) ///.. ..⁅ṇa⁆ ṇakāreṇa | jātinirdeśaś cāyaṃ || ayaṃ repho yakārāt para upadiśyate | 〇 (exp. 75 below = fol. 2r1–2)

End

śaś cho ʼmi<ref>Cāndrasūtra 6.4.157.</ref> || jhayaḥ parasyāmi parataḥ śakārasya chakāro vā bhavati | vāk chete | vāk śete | śvaliṭ chete | śvaliṭ śete | tac chlokena | tac ślokena | tac chmaśruṇā | tac śmaśruṇā | amīti kiṃ | ta(6)c ścyotayati ||    || cayaḥ śari dvitīyaḥ<ref>Cāndrasūtra 6.4.158.</ref> || caya(ḥ) śari parato dvitīyo vā bhavati | bhavathsu | bhavatsu | khṣīraṃ | kṣīraṃ | a⟪psa⟫[[phsa]]rāḥ | apsarāḥ | śarīti kiṃ | satyaṃ || (exp.163 above = fol. 169v5–6)

Sub-colophons

/// samāptaḥ ||    || (exp. 9 above = fol. 11v5)

prathamo (!) ʼdyāyasya dvitīyaḥ pādaḥ samāptaḥ || ❖ || (exp. 16 below = fol. 18r6)

prathamasya tṛtīyaḥ pādaḥ samāptaḥ ||    || (exp. 25 below = fol. 27r5)

cāndre vyākaraṇe 〇 prathamo ʼdhyāyaḥ samāptaḥ ||    || (exp. 32 above = fol. 33v4)

dvitīyasya prathamaḥ pādaḥ samāptaḥ ||    || (exp. 27 above = fol. 38v4)

dvitīyasya tṛtīyaḥ pādaḥ samāptaḥ ||    || (exp. 47 above = fol. 52v1)

cāndre vyākaraṇe 〇 dvitīyo ʼdhyāyaḥ samāptaḥ || ❖ || (exp. 54 below = fol. 60r3)

tṛtīyasyādhyāyasya prathamaḥ prathamaḥ (!) pādaḥ samāptaḥ ||    || (exp. 60 above = fol. 64v2)

tṛtīyasyādhyāyasya dvitīyaḥ pādaḥ sa(6).. .. (exp. 64 above = fol. 68v5–6)

tṛ⁅tīyasyā⁆/// (exp. 71 above = fol. 75v6)

caturthasyādhyāyasya prathamaḥ pādaḥ samāptaḥ ||    || (exp. 83 above = fol. 87v4)

/// -ḥ samāptaḥ ||    || (exp. 91 above = fol. 95v1)

caturtho ʼdhyāyaḥ samāptaḥ ||    || (exp. 103 below = fol. 109r2)

pañcamasya prathamaḥ pādaḥ samāptaḥ ||    || (exp. 111 below = fol. 117r6)

pañcamasya dvitīyaḥ pādaḥ samāptaḥ ||    || (exp. 119 below = fol. 125r5)

pañcamasya tṛtīyaḥ pādaḥ samāptaḥ ||    || (exp. 129 above = fol. 134v1)

pañcamo dhyāyaḥ samāptaḥ ||    || (exp. 136 above = fol. 141v5)

ṣaṣṭhasya prathamaḥ pādaḥ samāptaḥ ||    || (exp. 143 above = fol. 148v2)

ṣaṣṭhasya dvitīyaḥ pādaḥ samāptaḥ || ❖ || (exp. 148 above = fol. 154v5)

ṣaṣṭhasya tṛtīyaḥ pādaḥ samāpta〇ḥ ||    || (exp. 154 below = fol. 161r3)

cāndre vyākaraṇe ṣaṣṭho ʼ⁅dh⁆yāyaḥ samāptaḥ || ❖ || (exp.163 above = fol. 169v6)

Colophon

pratyākhyānavatī hy eṣā vṛttiḥ sampūrṇṇalakṣaṇā |
niṣṭhitā kuśutadhvāntadhvaṃsinīṃ vimalākṣanā ||    ||

sa jayati yo ti- (fol. 170r1).. .. .. .. .. .. .. .. .. .. .. .. .. .. .. ..-yati cāvyayagaganacandra ivāvyāhataś candraḥ ||    ||

samvat 276 prathamapauṣakṛṣṇadivā caturthyāṃ śryānandadevasya vijayarājye likhitam idaṃ pustakaṃ ||    || yaṃṭākudumbajakulaputraśrīmanaharṣavarmasya pustako ʼyaṃ || śubham astu jagatā⁅ṃ⁆ ||    ||

(2) ❖ ādhivyādhiprabādhair atinikaṭatarai (!) preritā nandakande
saṃsāre ko nu sā −sthita iti vikasatbuddhimānasya (!) loka (!) |
yāvat kīnāśapāśapraśaraparibhavārambhagambhīradukhaṃ
nodbhūtaṃ tāvad eva drutam adhikurutāṃ cittam advaitimārgge (!) || ○ ||

❖ oṃ namaḥ śivāya || ❖ oṃ namo bhagavate vāsudevāya || ❖ oṃ namo gaṇeśvarāya || (exp.163 = fol. 169v6–170r2)

Microfilm Details

Reel No. A 53/3

Date of Filming 26-10-1970

Exposures 165

Used Copy Berlin

Type of Film negative

Remarks exposures 12/13 and 54/55 show the same folios respectively

Catalogued by OH

Date 24-08-2004

Bibliography

  • Liebich, Bruno: Candra-vṛtti : Der Original-Kommentar Candragomin's zu seinem grammatischen Sūtra. Leipzig, 1918.

<references/>