A 54-17 Pañcarakṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 54/17
Title: Pañcarakṣā
Dimensions: 38.5 x 5 cm x 52 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/1632
Remarks: I

Reel No. A 54-17

Title Pañcarakṣā

Subject Bauddhasūtra

Language Sanskrit

Text Features The preserved part of the manuscript contains the Mahāmāyūrī and a part of the Mahāmantrānusāriṇī.

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 38.5 x 5.0 cm

Binding Hole 2

Folios 52

Lines per Folio 5

Foliation three types of foliation in figures in the right and one in the left margin of the verso

Place of Deposite NAK

Accession No. 4-1632

Manuscript Features

Extant folios are nos. 74-125.

The foliation in the upper right margin starts with 74 and continous throughout the whole manuscript. The one in the middle of the right margin begins with 1 with each new text, that is on fol. 74 and 121. At least this one appears to be original. There is a third foliation in figures in the bottom of the right margin, which begins with 39 and agrees for the most part with that in letters in the left margin.

Excerpts

Beginning

❖ namaḥ śrāvakapratyekabuddhāryabodhisatvebhyaḥ || samyaksambuddhanāthāḥ pravarapṛthukṛpā ⁅yāṃ⁆ jaguḥ saptasaṃkhyāḥ kruddhakrūroragendrakṣatavisṛtaviṣākrāntamūrtti pramoktrīm | nānāvyādhyādiśatrupratibhayam anisaṃ naśyate yatprabhāvān māyūrīn nāma jasraṃ guṇagaṇasaritaṃ bhaktito han namāmi || mṛtasaṃjīvanīn devīn duṣṭasatvanivāraṇīṃ | vidyārājñīm mahātmānīṃ māyūrīṃ praṇamāmy ahaṃ || namo buddhāya namo dharmmāya namaḥ saṃghāya nama saptānāṃ samyaksambuddhānāṃ saśrāvakasaṃghānāṃ | namo loke 'rhatāṃ | namo maitreyapramukhāṇāṃ bodhisatvānām mahāsatvānāṃ | namo 'nāgāmināṃ | namaḥ sakṛdāgāminām | namaḥ śrotaāpannānāṃ | namo loke samyaggatānāṃ | namaḥ samyakpratipannānāṃ | eṣān namas kṛtvā imāṃ mahāmāyūrīm vidyārājñīṃ prayojayāmi | iyaṃ me vidyā samṛdhyantu śṛṇvantu me bhūtagaṇā ye ke cit pṛthivīcarāḥ | khacarā jalacarā devā nāgā asurā marutā garuḍā gandharvvāḥ kinnarā mahoragā yakṣā rākṣasāḥ pretāḥ piśācā bhūtāḥ kumbhāṇḍāḥ pūtanāḥ kaṭapūtanāḥ skandā unmādāś chāyā apasmārāḥ | ostārakāḥ | śṛṇvantu me | ojohārā bhūtagaṇā garbhāhārā rudhirāhārā vasāhārā mānsāhārā medāhārā majjāhārā jātāhāra jīvitāhārā balyāhārā mālyāhārā gandhāhārā … syandanīkāhārāḥ pāpacittā duṣṭacittā raudracittāḥ paraprāṇaharāḥ | imāṃ mahāmāyūrīṃ vidyārājñīṃ pravakṣyāmi |(fol. 74v1-75r4) (fol. 1v1-2r4)


«Sub-Colophon:»

āryamahāmāyūrī vidyārājñī 'vinastā yakṣamukhāt pratilabdhā samāptā bhagavatī || ❁ || ❖ namo bhagavatyai āryamahāmantrānuśāriṇyai || namo vidyārājā || namaḥ samantabuddhānāṃ || (fol.119v3-121v1)


End

anāthā nāthā nirggacchata ripu nirgacchata | palāyata ripuṃ palāyata | yadi yūthaṃ iṣṭacittā na palāyata naśyata | buddho lokānukampaka evam ājñāpayati | praviśati sarvvasatvāt | dhyāśayo maitrīvihārī | kāruṇiko muditāvihārī upekṣāvihā ṇṛṇṛ rī ete mantrapadāḥ siddāḥ siddhagāthā jinoditāḥ | sarvveṣāṃ devatānāṃ hi bhūtānāñ ca hitaiṣiṇāṃ | jñāno(!)nāthottamenādya tathā dharmmatayāpi ca | jagatām ītayaḥ sarvvāḥ śāmyantu ārogyam astu vaḥ | viśaktikāmasya tṛṣṇā vidhvastā viralīkṛtā | śāntacittoṣkrayāsaḥ sa vaḥ svasti kariṣyati | yo jagatmokṣamargge smin niveśayati nāyakaḥ | deśakaḥ sarvvadharmmāṇāṃ sa vaḥ svasti kariṣyati | gatir yo jagatā śāstā kṛtaṃ yena sukham bahu | arthāya sarvvasatvānāṃ sa vaḥ svasti kariṣyati | yena sarvvaṃ jagac cait maitracittena tāyinā | pālitaṃ putravat nityaṃ sa vaḥ svasti kariṣyati | gatir yaḥ sarvvasatvānāṃ trāṇadvīpaḥ parāyaṇaṃ | saṃsāre varttamānānāṃ sa vaḥ svasti kariṣya/// (fol. 125v1-5) (fol. 6v1-5)

Microfilm Details

Reel No. A 54/17

Date of Filming 19-10-1970

Used Copy Berlin

Type of Film negative

Remarks Retake of A 47/14

Catalogued by AM

Date 03-11-2005